पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ४९ )
टीकाद्वयसहितम्।


कृष्णसरे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पइयामीव पिनाकिनम् ॥ ६ ॥


मन्त्रिस्वश्वायत्तसिद्धयः ’ इत्युक्ते चोभयायत्तसिद्दिवं चास्य । “ त्वन्मतिः केवळ तावत्परिपालयतु प्रजाः । अधिज्यमिदमन्यस्मिन्कर्मणि व्यावृतं धनुः ॥१ इत्यनेन (च) दांशतम् । रथेनेति सहयें तृतीया ‘ वृद्धो यून इति ज्ञापक्राद्विनापि सहशब्दप्रयोगेण। ततः “ आयुष्मानिते वाच्यस्तु रथी सूतेन सर्वदा ” इति भरतात “ आयुष्मन् ? इति संबुद्धिः । कृष्णेति । कृष्णसार मृगविशेषेऽधिज्यकार्मुकेऽधिरूढगुणधनुषि त्वयि च चक्ष→त् { अभ्यस्तत्पन्नमभावः । चकारेण तुल्यकालता द्योत्यते । ततश्चैकस्य चक्षुष युगपदनेकत्र वर्तमानत्वाद्विघालंकारः । मृगरूपधरयज्ञानुसारिणम् ! अकृते तदनुसारित्वं प्रकरणलभ्यम् । साक्षापिनाकिनं महादेवं पश्यामी वेत्युत्प्रेक्षा । यतेऽत्र सतोः प्रकृताप्रकृतयोरसतस्तेदाम्यसंबन्धमात्रस्य संभाव्यमानत्वाद् । क्वचिदुभयोरसतरपि “कपालेनोन्मुक्तः स्फाँटैकधः वळेनांकुर इव ’ इति यथा । नोपमा साक्षाच्छूच्वैयक्रियानन्तरभिः बशब्दप्रयोगाच्च 1‘ नोपमानं तिङन्तेन ? इति भामहोक्ते ! दस्चक्षुः पश्यामीति क्रियाह्यग्रहणाच्च । उपमायां तु पिनाकिनमिव साक्षास्पश्य


    • एकैकदिवसे वृत्तमेकनेतृप्रयोजनम् । वहुपात्रप्रवेशार्हमलमासत्रनायकम् ॥ अन्ते तु

निर्गमः कार्यं पात्राणां सूचनन्वितः । पताकास्थनकाम्यत्र विंदुत्रजयुतानि च । प्रश्नानघरूभन्न न्यूनान्यंशैर्दैत्रादिभिः स्फुटस् । प्रधानस्याविरोधेन कलुप्यान्गानि धीमता। एवमकः प्रकर्तयः प्रवेशादिपुरस्कृताः । पचादिदशपर्यंतमङ्काः कार्या यथोचितम् ।। " इति । ततः सूत्रधारनिष्क्रमणानंतरम् । प्रद्विशततिक्रियापदे वर्तमानार्थप्रत्ययेन सूत्र धारनिष्क्रमणस्य पात्रप्रवेशस्यायचञ्चनं व्यज्यते । मृगानुसारी हरिणानुधावी । अनेन शीलार्थके निप्रत्ययेन ग्रीष्मसमये रात्रो खुयाविनोदनमुचितमिति चोभते । रथेनेति करणार्ये तृतीया । आयुष्मन्निति सूतेन राजामंत्रणप्रकारः । तदुकम्-“ सूतो रथिनमायुष्मंत पूयो यवीयसा । इति । कृष्णसारे सारंगे ही कृष्णप्रख्यंछं। रंकुशवररोहिषा *' इत्यमरः । अनेन कृऽगमरशब्देन तस्येतरमृगविलक्षणवेशतिशय उक्तः । तेन बहुदूराकथुणे हेतुरुतः । अधिज्यकर्तृके आरोथितगुणके त्वयि च चक्षु- →दत अर्पयन् साक्षान्पृगानुसारिणं तत्वतो हरिणानुधाविनम् । नतु स्तुतिरति भावः । पिनाकिनं वृषध्वजं पश्यामचेत्युपमालंकारः । स्त्रोपमानेनमानुषप्रभवं राज्ञः सूच्यते। तादृशस्त्रमरुपजन्तुना बहुदूरमइष्ट इति भावः । पिनाकिन हरेणानुधावनं दक्ष-