पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १०५ )
टीकाद्वयसमेतम्


प्रियंवदा---अजअमाचरणं वि पवम अभं जण । गुरुणं
ण से अणुरूपवरपद्यें संकप्प । [ आर्येधर्माचरणेऽपि

"रघशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः |

राजा--न दुरवापयं घट्ट मथना ( आत्मगतम् )

नोपमति । वृत्यनुप्रासश्च । वसन्ततिलका वृनम् । आय, धमच्चरणेऽर्षेि परवशोऽयं जनः । एतद्यामवासिस्वेन सामान्यतः प्राप्तं यद्धर्माचरणं नशषि पराधीन इति यावत् । अनेन पूर्वपक्षे यन्नपातं तस्यो तरम् । तेनास्याः कर्तृत्वें कुत्रापि नास्तीत भावः । इन्ः परं किं पञ्च- शेयेकः प्रश्नः । अपरवशम्तस्यापि कोऽभिप्राय इति द्वितीयः । नेत्राह---शुगः पुनस्त्रस्य अनुग्रूपवरप्रदान संकसः । अननोत्तर हुंकारः इतरण प्रश्नोन्नप्रन उत्तरम् ’ इति तल्लक्षपात। “ र-वय अपि ’ इत्यादिनेतदन्ते युक्तिनामाङ्गमुपक्षिप्तम् । ‘ संप्रधारणमर्थानां भुक्तिरस्यभिधीयते ’ इन | दुधापेति } तसदृशान्यस्याभावादिति


इदः ९ :ादः कै छैन । १ यशः युएन ने अव. : र ३ छ। यस मध्य तंपुर+!jय भूयः श्य एव स्थानव्धर्मिते वदनु धर्मयों दोनों {{में साहैिं ग्रन्श्र इस्रावित. अरत्रं भदई अश्रौष्ठग्रह् असेचघन । अपिशब्देभ नापशय चानुरूपबाय व अह्नेऽपि ओष एव ५धुने भावः । नहैि -यधपि प्रदान छ नास्ति कभश्चत ३ अक्षु 'नरश्र। अं अः इद के भेद शकुनयः परब्रह्मत्वकथनेन स्वानुरूपधराभिग्यपः क्रुदोषघ्थत ३श्यत आह गुणैरित्यादि । गुरोः श्यपस्य पुनः संदरूभित्यथः । शुक्षितिपित्राद्यः ” इनि वैजयन्ती । अनुपस्थ शकुन्तलायाः मूल { देश मेंश्च । । ) इथे दरयते रूपं भे।त र्विज्ञे पिता श्रुतम धध्ध: ‘भ२ि१३। न ’ इति । तस्मै प्रद व जाभ मूरिझर्थः । न्थ इन ति चित्र संकल्पः इदमहं भूयासति मनमें पार; १ ३ भद्रे स १४ ॥ अनुपधारय यह किमर्थमियं शकुन्तस्म न दृतेति वेदे नवस्थार्थमभजुहूषत्रग्रमभिधानमेव प्रनाभये रति भावः दुरञ्जयेयमित्यादि । अथ प्रार्थन थ५५ १४१।नवद्याङ्ग दुर्वाथ दुश्राप { } शकुन्तलरूपलावण्यादि-


इति चिन्सुरभी नास्ति ।