पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १०६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।

भव हृदय साभिलाषं संप्रति संदेहनिर्णय जातः ।
असुझसे यदानं तदिदं स्पर्शक्षमं रत्नम् ॥ २७ ॥

शकुन्तला--(सीधामच ) अणDए, गमिस्सं अहं ।[अनसूये,

गमिष्याम्यहम् ]


भावः । भवेति ! हे हृदय, साभिलाषं भव | अनेन राजगतस्वभावस्य स्थैर्यं द्योत्यते ! तंत्र हेतुमाह--संप्रतीति । मुनिकन्या क्षत्रियकन्या चेति संदेहे निर्णय एकमगनेश्चयो जातः । तेनात्र काव्यलिङ्गम् । निर्ण यमेव धिवृणोति--आशङ्कस इति । अस्यमग्निमाशङ्कसे मन्यसे अस्पष्ट व्ययं समन्यधमं गम्यः | यनरूपकम् । तत्स्पर्शक्षमं रमिति व्यतिरे- करूपम् । अथ च स्पर्शक्षममृषभोश्यं रवम् । कन्यारन्नमित्यर्थः । “जातौ जातं यदुत्कृष्टं तद्रन्नभिधीयते ’ इन्युक्तेः । वृत्त्यनुप्रासश्च । नाय- कौत्सुक्यं ध्वनितम | अनेन समाधाननामकमङ्गभूपाक्षप्रम् । तल्लक्षणं - वीजार्थस्योपगमनं तत्समाधाभमुच्यते इति । अनसूये, गमिश्राः


सदृशवरस्य दुर्लभत्वाहुर्वाणैर्युतम् . ॥ भव हृदयेत्यादि । स्वझरणेषु हृदयस्य प्रधान स्वात्तसहकारित्वं विना निखिलेन्द्रियाणां प्रगृत्तेरगंभवत्तसंयोजनं करोदि--हृदयेति । अनेन संबोधनेन सपदोिषं हृदयमंत्रणे स्यश्यते । हे हृदयगच्छने भावः संप्रती न प्रयमं शकुन्तलायाः संत्रर्णवं तनो तापसवरायाप्रदानं पुनः कश्यपस्यानुरूप वरप्रदानमेवाभिलषितमिति सुनीश भूते सति सांप्रतमित्यर्थः । साभिलाषं सस्र्द भत्र स्वस्थानुरूपत्रयाद्राजर्षिकन्यकाया राजर्षिवर गाभितया युक्तत्वात्तत्रापि सत्रि हृतस्य पारेथरे (रणाभावात् । रसाभिव्यं भलि विंधौ लोट् । तत्र हेतु माह संदेहनिर्णयो जात इति । अर्देहविषम्य निर्णीयं जात इत्यर्थः । तापसय वनुषाय राहो त्र प्रदानमिति संदेहः तद्विषयस्य निर्णयो जात इत्यर्थः । यद्वस्तु अभिमाशंकसे कांतिसाधम्र्योत् । रनस्य स्फुलिंगस्य त्र यतः प्रभासाम्यमास्त तदिदं बम्तु स्पर्शक्षमं स्पर्शाॐ रत्नं जातम् ' नं श्रेष्ठे मणं ’ इति विश्वः । स्पर्शाईवन शकुन्तलायाः समानजातिनका अधिकजातिल्वेऽपि विथः प्रातिलोम्यात, न रन शन्देन पलावण्याद्यतिशययोगिता कथ्यते । अत्र शकुन्तलाया राजकन्यात्नेन दुष्यन्तस्य स्वाभिलाषविषययोग्यता निश्चयस्यैक्तवाधुर्नािम मुखसव्यंगमुतम् । थङ्कह--‘अर्थानां निश्चयो युक्तिः " इति । सरोषमिति । मम हृदिस्थरहभ्य-


१ दाव अहं ( तावहं ) ३० प० ।