पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अन्योक्तिमुक्तावल्याः शुद्धिपत्रम् ।

पृ. प. शुद्धः पाठः ।
जिह्वा पटुः
" " गुणागुणानाम् ।
" पिशुनयाचनया ।
११ चन्द्रमउक्तयः ।
१५ अकालजलदोक्तयः ।
१३ शशी
१० १७ कान्ता कैरविणी
१४ भविताभूवन्
१४ संयुजिरे=च्युतसंस्कृति ॥
१४ २० विरज्यसि
१६ स्वयमियम्
१६ ११ संगमवती
१६ १८ विफला
१८ पयोराशेर्गर्जन्
१८ १० लभसे
२२ रीतिरमला
२२ प्रतीक्षसे
२४ तिष्ठतिष्ठ
२४ उपभोक्ष्यसीति च्युतसंस्कृति ।
२६ २५ स्रवन्तु
२७ प्रचलते यदि पापमेकम् च्युतसंस्कृति ।
२७ न क्रौर्यमालम्बितम्
२७ गण्डूषिताः
२९ २२ लेशानशान
३४ २३ भ्रश्यद्दान-
३९ हुतभुजा वलिता
पृ. प. शुद्धः पाठः ।
३९ २० पर्णे, यान्ति
४७ १५ चञ्चलतामिमाम्
४८ १४ शपति–च्युतसंस्कृति ।
५८ संप्रहरिष्यते
५८ १५ केलिस्खल-
५८ १८ आकाङ्क्षते
६६ कोकिलैरिह
७१ १५ श्वसिति
७४ १२ विश्रम्यताम्
७५ मनयोः
७५ चकोरावधारयसि ।
८१ १० रमसे
९६ ११ संतिष्ठता-च्युतसंस्कृति ।
१९७ २१ व्यधास्यद्विधिः ।
१०३ १७ त्रोटीपुट-
०७ परितः परितो
११० २४ भग्नापदोऽन्ये द्रुमाः ।
११९ १२ संभाषसे
१२२ गञ्जागृहम्
१२४ २२ नलिन्यन्योक्तयः
१२८ नालिकेरान्योक्तयः
१३६ १२ कथ्थर्याः
१३७ त्वल्लक्ष्म
१४० महौजोत्कट-च्युतसंस्कृति ।
१४० १० आज्यदध्न्यो
१४० २० पत्राणि
१४४ १६ अभिषिञ्चति