पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विषयानुक्रमः।

विषयः ... ... पृष्ठं
प्रथमः परिच्छेदः
१ मङ्गलाचरणमारम्भप्रस्तावना च ... ...
२ मूलद्वारवृत्तानि ... ...
३ प्रतिद्वारवृत्तानि ... ...
४ देवाधिकारपद्धतौ ... ... "
सूर्यस्य ... ... "
सामान्यचन्द्रस्य ... ...
शुक्लप्रतिपच्चन्द्रस्य ... ... ११
द्वितीयाचन्द्रस्य ... ... "
पूर्णाचन्द्रस्य ... ... "
शनेः ... ... "
ग्रहगणस्य ... ... "
ईश्वरस्य ... ... १३
लक्ष्म्याः ... ... "
सामान्यमेघस्य ... ... १७
अकालजलदस्य ... ... २१
प्रकाशवर्षस्य ... ... २३
अगस्त्यस्य ... ... २४
ध्रुवस्य ... ... "
कल्पवृक्षस्य ... ... "
पारिजातस्य ... ... २५
द्वितीयः परिच्छेदः
५ प्रतिद्वारवृत्तानि ... ... "
६ स्थलचराधिकारपद्धतौ ... ... २६
सिंहस्य ... ... "
गजस्य ... ... ३१
हरिणस्य ... ... ३८
शशस्य ... ... ४१
जम्बुकस्य ... ... "
विषयः ... ... पृष्ठं.
करभस्य ... ... "
वृषभस्य ... ... ४४
भषणस्य ... ... ४६
सर्पस्य ... ... "
शेषनागस्य ... ... ४७
७ जलचराधिकारपद्धतौ ... ... "
मत्स्यस्य ... ... "
दर्दुरस्य ... ... "
तृतीयः परिच्छेदः
चित्रप्रक्रमः ... ... ४९
८ प्रतिद्वारवृत्तानि ... ... ५४
९ खचराधिकारपद्धतौ ... ... "
हंसस्य ... ... "
शुकस्य ... ... ५९
बकस्य ... ... ६१
खञ्जनस्य ... ... ६२
कोकिलस्य ... ... "
काकस्य ... ... ६६
कुक्कुटस्य ... ... ६८
मयूरस्य ... ... ६९
चक्रवाकस्य ... ... ७०
चातकस्य ... ... ७२
चकोरस्य ... ... ७५
सारसस्य ... ... "
टिट्टिभस्य ... ... "
मयूरपिच्छस्य ... ... "
चतुर्थः परिच्छेदः
समवसरणबन्धचित्रम् ... ... ७६
१० प्रतिद्वारवृत्तानि ... ... "