पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
अन्योक्तिमुक्तावली।

 पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरो-
  र्येनाक्रान्तं क्षपिततमसा मध्यमं धाम विष्णोः ।
 सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-
  र्दूरारोहो भवति महतामप्यवभ्रंशहेतुः ॥ ८८ ॥
 पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
  प्लुष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।
 सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो
  धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ८९ ॥
 धवलयति समग्रं चन्द्रमा जीवलोकं
  किमिति तिजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
 भवतु विदितमेतत्प्रायशः सज्जनानां
  परहितनिरतानामादरो नात्मकार्ये ॥ ९० ॥
 न चन्द्रमाः प्रत्युपकारलिप्सया करोति भाभिः कुमुदावबोधनम् ।
  स्वभाव एवोन्नतचेतसामयं परोपकारव्यसनं हि जीवितम् ॥ ९१ ॥
 दिनकरतापव्यापप्रपन्नमूर्छानि कुमुदगहनानि ।
  उत्तस्थुरमृतदीधितिकान्तिकलासेकतस्त्वरितम् ॥ ९२ ॥
 निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
  उत्पत्तिरिन्दोरपि निःफलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ९३ ॥
 उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः
  शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
 यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते
  तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥ ९४ ॥

(इति सामान्यचन्द्रान्योक्तयः ।)
 

अथ शुक्लप्रतिपच्चन्द्रस्य ।


 त्रिनयनजटावल्लीपुष्पं निशावदनस्मितं
  ग्रहकिसलयं संध्यानारीनितम्बनखक्षतम् ।