पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
पक्षौ तावदतीन्द्रधाम ५८ ४८
पङ्कजजलेषु वासः १२३ १२४
पङ्कमग्नकरिणा न ३३ ६६
पटु रटति पलितदूतो १४५ ३०
पतितानां संसर्गं त्यजन्ति १४६ ४३
पत्तावरिओ बहुसहसाहिओ १४१ २५७
पत्युर्यत्पतितावशेष ३६ ८९
पत्रपुष्पफलच्छाया ११२ ४३
पत्राणि कण्टकशतैः १२६ १५३
पत्रं न चित्रमपि निस्त्र- १३५ २१८
पथि निपतितां शून्ये दृष्ट्वा ६६ १२१
पथि परिहृतं कैश्चिद्दृष्ट्वा ९० ४४
पदं तदिह नास्ति यन्न १३३ १९८
पद्मे मूढजने ददाति १४ ११६
पद्मं पद्मा परित्यज्य १५ १२४
परज्योतिःस्वरूपाय १०८ १०
परभृतशिशो मौनं ६५ १०८
परमो मरुत्सखाग्रेः १०७ ११४
परवित्तव्ययं दृष्ट्वा १३७ २२६
परविपयाक्रमणकला ६८
परार्थे यः पीडामनु १३० १८२
परिमलगुणेन केतकि १३१ १८५
परिमलसुरभिंतनभसो २४ २००
परिसेसिअ हंसउलं ५९ ६२
परिहीने सिंहेन ४१ २६
पलितानि शशाङ्करोचि- १४५ ३१
पाटलया वनमध्ये १२३ १२१
पातालं वसति परिच्छद ९९ ५३
पातः पूष्णो भवति ५१
पादन्यासं क्षितिधरमुरो ११ ८८
पादाघातविधूर्णिता ३४ ७५
पादेनापहता येन ८२ ६०
विषयाः पृ. श्लो.
पान्थाधार इति द्विजाश्रय ११३ ५२
पायं पायं पिब पिब पयः १४२ ११
पिच्छसही तुम्बणिया १४१ २५५
पिता रत्नाकरो यस्य ७७ १८
पिब पयः प्रसर ४६ ६१
पीउण पाणिअं सरवरम्मि ७० १४४
पीतः पीतपयोधिना ८१
पीतं यत्र हिमं पयः ३२ ६२
पीतं येन पुरा पुरन्दर ५८ ५१
पीयूषं वपुषोऽस्य ११ ८९
पीलूनां फलवत्कषाय ४२ ४०
पूर्वाह्णे प्रतिबोध्य ५५
पृच्छे कः पुरुषः सभोग १४६ ४१
पृथिवीकायिका जीवा २८
पौरस्त्यैर्दाक्षिणात्यैः ९० ४२
प्रकाशाम्भोधरान्योक्ति ३४
प्रकुर्वता संगति ७३
प्रतिद्वारक्रमं चञ्चत् ८६
प्रतिवेशी हंसजन: ८१ ४६
प्रत्यग्रैः पुष्पनिचयैः ११२ ४१
प्रत्यङ्गणं प्रतितरुं ६७ १२३
प्रथममरुणच्छायः ७९
प्रथमवयसि पीतं १२८ १६३
प्रसारितकरे मित्रे १२४ १३२
प्राचीभागे सरागे ११ ९७
प्राणास्त्वमेव जगतः १०७ ११५
प्रावृषेण्यस्य मालिन्य १७ १४४
प्रियायां स्वैरायां ३९ ११
फलं दूरतरेऽप्यास्तां १३५ २१५
फुल्लेषु यः कमलिनी ८० ३९
वक चटु तपसे त्वं ७५ १८५
बकेऽपि हंसेऽपि च ६१ ७७