पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विषयाः पृ. श्लो.
एके भेजुर्यतिकरगताः १४० २५३
एकोऽहमसहायोऽहं २६ ११
एणः क्रीडति शूकरश्व २७ २२
एणश्रेणिः शशकपरि- ११० २९
एणाद्याः पशवः किरात ११८ ८७
एतदत्र पथिकैकजीवितं २२ १८३
एतस्माज्जलधेर्जलस्य ९६ ३४
एतस्मादमृतं सुरैः ९७ ३८
एतस्मिन्मरुमण्डले १०३ ८५
एतस्मिन्मलयाचले ६९ १३७
एतस्मिन्वनमार्गभूपरि १२० १०१
एतस्मिन्सरसि प्रसन्न ४८ ८६
एतानि बालधवल ४५ ५७
एतान्यहानि किल चातक १९ १५८
एतावत्सरसि सरोरुहस्य ४२
एतासु केतकिलतासु १२७ १५४
एते कूर्चकचाः सकङ्कण १४४ २९
एते च गुणाः पङ्कज १२४ १३६
एतेषु हा तरुणमरुता २२ १८१
एतैर्दक्षिणगन्धवाह ११६ ६९
एनाममन्दमकरन्द ८३ ६४
एष बकः सहसैव ६१ ७५
ओंकारो मदनद्विजस्य ११ ९६
ओंनमः शाश्वतानन्द
और्वस्यावरणं गिरेश्च १०० ५७
कः कः कुत्र न घुर्घुरायित २७ २३
कज भज विकसमभितः १२३ १२८
कण्टारिकाया अन्योक्तिः १०९ २०
कण्टिल्लो सकलाओ १३५ २११
कति कति न मदो ३७
कतिपयदिवसस्थायी १०१ ७२
विषयाः श्लो|
कति पल्लविता न पुष्पि- १२०
कथय किमपि दृष्टं ७०
कथयत इव नेत्रे कर्णमूलं १४६
कनकभूषणसंग्रहणोचितो ८९
कन्दे सुन्दरता दले सरलता १२१
कम्पन्ते गिरयः पुरंदर २४
कम्बाघातैर्वपुषि निहतै १७९
कर्णारुन्तुदमन्तरेण ६६
कर्णे चामरचारुकम्बु ३१
कर्णेजपा अपि सदा
कर्तव्यो हृदि वर्तते २२
कर्पूरधूलीरचितालवाल १३८
कर्पूर रे परिमलस्तव १५१
करटिकरटे भ्रश्यद्दाम ३४
करभ किमिदं दीर्घश्वासै ४३
करभदयिते यत्तत्पीतं ४३
करभदयिते योऽसौ ४१
करान्प्रसार्य सूर्येण
करिकलभ विमुञ्च ३५
कलकण्ठ यथा शोभा ६३
कलयति किं सदा फल ११०
कलयतु हंस विलास ६१
कल्पद्रुमोऽपि कालेन २४ १९
कल्याणं नः किमधिक १४७
कल्लोलवेल्लितदृषत् ९८
कल्लोलैः स्थगयन्मुखानि ९७ ४१
कवलितमिह नालं ७१ १४९
कस्तूरीति किमङ्ग १५१ ८२
कस्त्वं भोः कथयामि १३५ २१३
कस्त्वं लोहितलोचनास्य ६१ ८१
काकतुण्डोक्तिरपरा १०८ ११
काकैः सह विवृद्धस्य ६२ ८६