पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञप्तिः । म्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्टशतके सुन्दरैः रैरुत्तमेषु पत्तेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते । स्तबके एक एव ग्रन्थो मुद्यते । दुर्लभाश्चाऽमुद्रिता मीमांसावेदान्तादिदर्शन, व्याकरण, प्र, साहित्य, पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । काः. कराजकीयप्रधानसंस्कृतपाठालयाध्यापकाः पण्डिता अन्येच शास्रदृष्टयो विद्वांसः पतत्परिशोधनादिकार्यकारिणो भवन्ति । भारतवर्षयै, ब्रह्मदशीयैः, सिंहलीपवासिभिश्च एतद्ग्राहकै देयं वार्षिकमग्रिमं कालान्तरे प्रतिस्तबक्कं प्रापणव्ययः पृथग् नास्ति । साम्प्रतं मुन्द्यमाछा ग्रन्था:- मुद्रिता: स्तबका संस्कारलमाला । गोपीनाथभट्टकृता ( संस्कार: ) २ शब्दकौस्तुभ: । भट्टोजिदीक्षितकृत : ( व्याकरणम् ) १० श्लोकवार्तिकम् । भट्टकुमारिलविरचितम पार्थसारथिमिश्रकृत-न्यायरलाकराख्यया। व्याख्या सहितम् सम्पूर्णम् । (वेदान्तः) २ एा तीर्थ विरचित भाट्टभाषा प्रकाश सहि म । सम्पूर्णः । करणप्रकाशः । श्रीब्रह्मदेवविरचित: सम्पूर्ण: (ज्योतिष:) १ भाट्टचिन्तामणि: महामहोपाध्याय ( मीमांसा ) २ श्रीगागाभट्ट विरचित: । तकपादः न्यायरतमाला-श्रीपार्थसारथिमिश्र विरचिता ( मीमांसा ) २

वेदान्त सूत्रस्य यतीन्द्र श्रीमद्विशा नभिक्षु कृत व्याख्यानम । सम्पूर्ण: । (वेदान्त ) ६