पृष्ठम्:अद्वैतसिद्धिसिद्धान्तसारः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३ ) न्धमिश्यात्वनिरूपणम ... सत्यत्वे शाननिवत्र्यत्वाऽनुपपत्तिनिरूपणम् चांष्टस्वष्ट्यन्यथाऽनुपपत्त्याऽपि बन्धमिथ्यात्वम् ... इष्टिसृष्टौ प्रतिकर्मव्यवस्थादिनिरूपणम् .. दृष्टिसृष्टौ प्रत्यभिज्ञाविरोधनिरासः धुवाद्यौरित्यादि श्रुनीनामर्थान्तरपरत्वोपपत्तिः ... एकजीववादे श्रुतीनां सामञ्जस्योपपादनमा शास्त्रगुवदीनां कल्पितत्वऽपि ततो ज्ञानोदयनिरूपणम् . शुकवामदेवादिमुक्तत्वप्रतिपादकागमोपपति: ... एकजीववादे सर्वकल्पनोपपत्तिः अविद्यालक्षणतत्पदकृत्यनिरूपणम् अज्ञाने त्रिविधानुभवप्रमाणनिरूपणम् ... भावरूपाशाने वार्तिकवचनोदाहरणम् भावरूपाझाने विचरणाद्युक्ताऽनुमाननिरूपणम् ... भावरूपाझान श्रुत्युपन्यास: ... अविद्यायाः साक्षिप्रकाश्यत्वम्... चिन्मात्रस्याज्ञानाश्रयविषयत्वापपत्तिः .. नीरूपस्याऽपि प्रतिबिम्बनिरूपणम् .. सर्वज्ञस्याऽपि अज्ञानाश्रयत्वोपपति: ... अज्ञानस्य जीवाश्रयत्वोपपत्ति: ... चिन्मात्रस्याविद्याविषयत्वोपपादनम .. ७० ७२ ७३ ७९ ७७ ७८ ७९ ८० ८८० वृत्त्युपारूदचैतन्यस्यैवाज्ञानविरोधित्वोपपत्तिः .. अहमर्थस्याऽनात्मत्वोपपादनम् सुषुप्तावहमर्थाभावेऽपि सुषुप्त्यर्थप्रवृत्तिानरूपणम् कत्वादिविशिष्टान्तःकरणैक्याध्यासादात्मनि कर्तृत्वादेरुपपत्ति:८५ कर्तृत्वविशिष्टाया बुद्धेश्चित्यैक्याध्यासं विनाऽहङ्कर्तेति ८४