पृष्ठम्:अद्भुतसागरः.djvu/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
अद्भुतसागरे

 विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात् ॥

गार्गीये तु ।

 किञ्चित् तुङ्गं याम्यकोट्यां युगमेव यदा भवेत् ।
 अवृष्टिः पार्वतीयानां मरणं च तदा भवेत् ॥

भार्गवीये तु ।

 पार्श्वशायी त विप्राणां भवेद्विघ्नसमन्वितः ।

वटकणिकायाम् ।

 दण्डावाङ्मुखसंकटजर्जरकूटीकृतिर्न शुभः ।

जर्जर इति क्वचिन्निविडः क्वचिच्चानिविडः । कूटीकृति: फालाकृतिः ।
तत्रैव।

 उदयत्रयमपि सदृशं न शुभं बहुरूपताऽथ चैकस्य ।

 शुभमप्येकं स्थानं यदि निरन्तरमुदयत्रये भवति तदाऽप्यशुभम् । अशुभाभ्यन्तरमेवाशुभम् ।एकस्मिन्नेवोदयेऽनेकरूपताऽप्यशुभा ।
वराहसंहितायाम् ।

 प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः ।
 दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥

 उत्तरायणस्थयो रविचन्द्रमसोः संयोगानन्तरमुदितस्य चन्द्रमसो दक्षिणशृङ्गोन्नतिरपि नाशुभाा । रवितश्चन्द्रस्योत्तरावर्जितत्वेन तस्या एव प्रकृतत्वात् । उत्तरशृङ्गोन्नतिरप्यशुभफला प्रकृतिविपरीतत्वात्।तथाचोत्तरशृङ्गोन्नतावुत्तरायणे दक्षिणायने च ।
 दक्षिणशृङ्गोन्नतावशुभफलमुक्तं भार्गवीये ।

 प्रथमे दर्शने त्विन्दोः समासाद्य यदा ग्रहम् ।
 उत्तरं वर्धते शृङ्गं नीचीभवति दक्षिणम् ॥
 एवमेव श्रविष्ठाद्यं आश्लेषाद्ये न चन्द्रमाः ।
 उद्गच्छेद्दक्षिणं शृङ्गं नीचीभवति चोत्तरम् ॥
 अत्र नश्येत राष्ट्रं च अन्तर्गिरि महागिरिः ।
 विदर्भान् मद्रकाँश्वैव कौशिकान् द्राविडाँस्तथा ॥
 अन्ध्राँश्चेव शकाँश्चैव भारताँश्चापि सर्वशः ।