पृष्ठम्:अद्भुतसागरः.djvu/७२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१७
मिश्रकाद्भुतावर्त्तः ।


 तथैव फाल्गुने चैत्रे वैशाखे मासि वाऽपि च ।
 स्वातेर्योगं विजानीयादाषाढे च विशेषतः ॥

श्लोकंद्वयमिदं प्रक्षिप्तमिति प्रसिद्धम् ।
बार्हस्पत्ये तु ।

 याँश्चोवाचाङ्गिराः पूर्वं याँश्च वेदोशनाः कविः ।
 तानहं संप्रवक्ष्यामि उत्पातान् विविधानिह ॥
 विरुद्धयोनिगमनमन्यसत्त्वप्रभूतयः ।
 हस्तपादाक्षिशिरसामधिकानां प्रदर्शनम् ॥
 अवाकच्छिरोऽङ्घ्रिसंयोगे गतिहीनं च चेष्टितम् ।
 विरुद्धानां च सत्त्वानामन्योन्यं मेलनं भवेत् ॥
 प्रतिस्रोतवहा नद्य इषवः प्रतिलोमगाः ।
 दन्तभङ्गस्त्वकर्णश्च वरवारणवाजिनाम् ॥
 छत्रभङ्गः प्रधानस्य इन्द्रवाद्भ्रमो निशि ।
 मांसतैलविपाकाश्च चैत्यतोयपरिस्रवाः ॥
 शक्रध्वजपताकानां भङ्गः क्रव्यादसेवनम् ।
 विडालोलूकयोर्युद्धं नृपप्रासादसन्निधौ ॥
 पांशुना व्यावृतं व्योम रजसा तमसाऽपि वा ।
 लोहिताग्निप्रतीकाशं दीप्ता द्विजमृगास्तथा ॥
 वातवेगोऽस्तसन्ध्यासु स्फुरन्नद्योऽपसव्यगाः ।
 मण्डलानि समन्ताच्च सर्वतो मृगपक्षिणाम् ॥
 ऋव्याद्वराहसंघाश्च व्याकुलाः सर्वतो दिशम् ।
 त्रिरात्रं च परं वृष्टिः प्रनष्टेन्दुदिवाकराः ॥
 अनृतौ संप्रदृश्येत घोरस्तनितदीर्घता ।