पृष्ठम्:अद्भुतसागरः.djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

भूमिका

 अस्ति सुप्रसिद्धं वेदाङ्गप्रधानं स्कन्धत्रयात्मकं ज्योतिषशास्त्रम् । तत्र जातकगणितयोरिहातिप्रचारेऽपि प्रायो लोकहिता संहिता त्रिस्कन्धज्यौतिपपासवारपारीणश्रीमद्-वराहमिहिर-विहितां बृहत्संहितामन्तराऽन्या स्वीयनामापि गोपयामास ।

 उपलभ्यमानायामपि तस्यां (बृहत्संहितायां) तथा सर्वथा ग्रन्थकाराभिप्रायप्रकाशः सुमनोमनोनभसि पूर्वमपकृष्टभाषारचितया टीकया मुद्रितया नाभूद्यथा जगद्गुरुवर-महामहोपाध्याय-पण्डित-श्रीमत्-सुधाकर-द्विवेदिचरणानासाद्य परम्परातो बहुवर्णविकलया शकलितया चातिप्रयासतः सुवर्णसकलीभूयं मुद्रितया श्रीमद् भट्टोत्पल-विवृतया संप्रति द्योत्यते ।

 सत्यामपि तस्यां सविवृतिबृहत्संहितायां द्योऽन्तरिक्षभूमीराश्रित्य बहवोऽद्भुतरूपा उत्पातास्तादृशा येषां नामग्राहमपि चर्चा नास्त्येव तत्र (बृहत्संहितायां) सन्त्यथो अनेके तादृशा विषयाः के चन यथार्थे गणितविद्भिरेवावगन्तुं क्षमा अपरे च कति चन समयविरहात् तत्तद्वस्त्वनुपयो गाद्धान्यपलालायिताः । एवं विषयंविघटनान्यालोच्य मिथिला-महीमहेन्द्रो निःशङ्कशङ्कर-श्रीमद्-वल्लालसेनदेवोऽनेकेभ्यः श्रुतिस्मृतिपुराणेतिहासज्यौ-तिषधर्मशास्त्र-चरक सुश्रुत-शांकुनिक-वसन्तराज-प्रभृतिग्रन्थेभ्यः सामयिकोपयोगिविविधोत्पातादिविषयजातसारान् संगृह्याद्भुतसागरमभिधानानुरूपं सर्वविद्वज्जनमनोमोदनं संलक्षितविषयावर्त्तकम-समाप्यैव संसारमसारमवगम्य समुद्दण्डभुजदण्डमण्डितं भूमण्डलं सकलभूपाललक्षणलक्षितायात्मतनयाय श्रीमल्लक्ष्मण[१]सेनदेवाय समर्प्य पत्न्या सह निर्जरपुरातिथ्यं मुदोरीचकार ।


  1. १ शके १०९० तमे संवत् १२२५ तमे विक्रमाब्दे सन् १९०९ तम-इसवी-ख्रीस्ताब्दे गौड़देशे लक्ष्मणापुर्यो लक्ष्मणसेनदेवः स्वराज्यमलञ्चकारेति मिथिला-प्रसिद्धकवि विद्यापतिठक्कुर-रचित-पुरुषपरीक्षा नीतिग्र-