पृष्ठम्:अद्भुतसागरः.djvu/४४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३४
अद्भुतसागरे ।

 जल्पने क्रीडने चैव राजामात्यवधो भवेत् ।
 धनक्षयश्च पौराणां देशोपद्रव एव च ॥
 पुंस्त्रीनाम्नां नराणां च स्त्रीणामपि वधो भवेत् ।
 अत्र चाभ्यर्चयेद्देवान् गन्धमाल्यानुलेपनैः ॥
 शङ्खदुन्दुभिनादैश्च श्रीमद्भिर्गीतवादितैः ।
 औदुम्बरीणां समिधां प्रयतो जुहुयाच्छतम् ॥
 त्रिरात्रोपोषितो भूत्वा ऐन्द्रैर्मन्त्रैः समाहितः ।
 उपहारश्च कर्त्तव्यो नृत्यगीतोपवादितैः ॥
 गावश्च कपिला देया हुतान्ते भूरिदक्षिणाः ।
 ततः शाम्यति तत्पापं शतक्रतुमतं यथा ॥

तत्रैव ।

 परित्यजन्ति पुष्पाणि पूजिता देवता यदि ।
 स्थानत्यागो भवेत् तत्र रोगपीडाभवेन्नृणाम् ॥
 कारयेत् तत्र शान्तिं च होमं चैव सदक्षिणम् ।

नारदः ।

 यतो देवकुले वजं पतेद्गृध्रोऽथ वा पुनः ।
 कङ्को वा पतते विप्र चूडायामग्निदर्शनम् ॥
 ईशानं भिद्यते यत्र वज्रेणैवाहतं क्व चित् ।
 लिङ्गं वा स्विद्यते यत्र कम्पते वाऽनिमित्ततः ॥
 चूडाभङ्गो भवेद्यत्र प्रतिमा विद्यते यदा ।
 ग्रामोत्सादो भवेत् तत्र स्वामिनो मरणं दिशेत् ॥
 राज्ञो वा मरणं राष्ट्रे धनं धान्यं च नश्यति ।
 तत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ॥
 रत्निमात्रमतः खात्वा अधस्ताद्द्वादशाङ्गुलम् ।