पृष्ठम्:अद्भुतसागरः.djvu/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७०
अद्भुतसागरे ।

 नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः ।
 विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥
 एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
 अनार्यैस्तस्करैर्घोरैः पीडा चैव सरीसृपैैः ॥

वराहसंहितायाम् ।

 यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
 तस्करभयदाः प्रोक्ताः श्लोकाश्चाप्यत्र वाशिष्टाः ॥
 सविद्युतः सपृषतः सपांशूत्करमारुताः ।
 सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥
 यदा वा विद्युतः श्रेष्ठाः शुभाशा: प्रत्युपस्थिताः ।
 तदाऽपि सर्वशस्यानां वृद्धिं ब्रूयाद्विचक्षणः ॥
 सपांशुवर्षा सापश्च शुभा बालक्रिया अपि ।
 पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु ॥
 रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
 वृष्टिस्तदाऽपि विज्ञेया सर्वशस्याभिवृद्धये ॥
 मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
 तदा स्यान्महती वृष्टिः सर्वशस्यार्थसाधिका- इति ॥

पराशरः ।
 विशेषतो ज्येष्ठबहुलपक्षद्वादश्यादिदिनचतुष्टयं धारणं गर्भाणाम् । ऋमात् सप्ताहोरात्रस्रावो मासविघाताय ।
वराहसंहितायाम् ।

 तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
 श्रावणपूर्वा ज्ञेयाः परिस्रुताः धारणास्ताः स्युः ॥

ज्ञेया इत्यनावृष्टिमन्तो ज्ञेया इत्यर्थः । अत्र हेतुः परिस्स्रुता इति ।