पृष्ठम्:अद्भुतसागरः.djvu/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अद्भुतसागरे शुद्धिपत्रम्।

अशुद्धिः शुद्धिः पृ. प.
विचर्य विचार्य ११
शरमा सरमा २३
नवापृष्टखेन्द्वा- ऽभ्रनवखेन्द्वा-
१०८९ १०९०
भोमान्य भौमान्य
अन्तरि आन्तरि ११
र्दवस्य देवस्य २३
दिक दित्य १०
इत्युत्पले इत्युत्पलेन १७ २२
कृबन्धरूपाः कबन्धरूपाः
पायाः पापाः १८ २६
र्जानक्षयः र्जनक्षयः २० २२
दुर्भिक्षयाय दुर्भिक्षाय २२ २१
एवदु एतदु २४ २१
देवताः दैवतः २४ २४
तद्व्याख्याम् तद्व्याख्याम् २६ १६
षष्टिशान्तिः षष्ठीशान्तिः २८
मयूरवित्रे मयूरचित्रे २८
चार्प चाप २८ १२
सूर्या चन्द्रा २९
जुया जुहुया २९
सूर्या चन्द्रा ३१
स्तेषा स्तेषां ३७
मशं मंशं ४३
जवनैः यवनैः ४९ २५
वारुणग्ने वारुणाग्ने ५८ ११
शस्याजनम् शस्यजातम् ५८ १२
मुभिक्ष सुभिक्ष ६० २५
हन्यान् हन्यात् ७०
भागवी भार्गवीये ७२
आन्तद्यन्त आद्यन्त ७३
अशुद्धिः शुद्धिः पृ. प.
सध्या सन्ध्या ७८ १८
दद्यद्वनुं दद्याद्धेनुं ८४ २५
पीनाकी पिनाकी ८९ ११
तौ न्तौ ९० १४
श्च्छा श्छा ९३
पञ्चवक्र पञ्चवक्त्र ९७ २३
वर्त्तेन्ते वर्त्तन्ते १०० १८
वेश्व वैश्व १०१ १५
सवशः सर्वशः १०२
क्षुद्भव्या क्षुद्भयव्या १०४ १९
स्फुटि स्फटि १०९ २३
पाषः पौषः ११४ २६
त्वाजं त्वाजे ११९
अद्यौ आद्यौ १२१
समांरा समरा १२१ ११
भार्ग्या भाग्या १३१
ममूखः मयूखः १४० २६
स्निध स्निग्ध १४१ १७
विन्द्यान् विन्द्यात् १४४ २२
वृद्धगगः वृद्धगर्गः १४७
मणर मरण १४७ १०
रोद्राः रौद्राः १५३
पद्वय पदद्वय १५३ ३२
पतिर्मन्य पति मन्य १५४
शद्धौ मुसच्चये शब्दः समुच्चये १५५ २३
गगः गर्गः १५६
भार्गं भागं १५६
याभ्ययां याभ्यायां १५९
दाणाः दारुणाः १६६ १७
पेतामहः पैतामहः १६८ १३
त्वामास्या त्वामावस्या १६३ १३