पृष्ठम्:अद्भुतसागरः.djvu/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५७
मेघाद्भुतावर्त्तः ।

 बह्वन्नदक्षिणाहोमाः कर्त्तव्याश्च प्रयत्नतः ॥

बार्हस्पत्ये तु ।

 वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
 द्वाविमौ वाताविति च जप्तव्यं प्रयतैर्द्विजः ॥
 बह्वन्नदक्षिणाहोमा कर्त्तव्याश्च प्रयत्नतः ।
 वायव्यामेव शान्तौ च वायोः सवितुरीरयेत् ॥
 आदावन्ते च मध्ये च तथैव मनुजो जपेत् ।
 गुरवे दक्षिणां दद्याद्वायवीं शान्तिमद्भुताम् ॥

मयूरचित्रे तु ।

 वहन्ति वाताः प्रखरं निरभ्राः स्तनितस्वनाः ।
 भयं तत्र विजानीयाच्छान्तिः साधारणो त्विह ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वाताद्भुतावर्त्तः ।


अथ मेघाद्भुतावर्त्तः ।

तत्राषाढे स्वातिसंयुक्ते चन्द्रमसि शुभाशुभमेघलक्षणमाह पराशरः ।
 स्वातिसंयुक्ते चन्द्रमसि घनस्निग्धस्तनयित्नुविद्युन्मण्डलनिरम्भोदैर्नभसोऽवच्छादनं सुभिक्षक्षेमाय । वातप्रादुर्भावोल्कानिर्धातकम्पोपघातैश्च तद्विपर्ययः ।

आषाढXXXरोहिणीयोगे तु वराहसंहितायाम् ।

 रूक्षैरल्पैर्मारुताक्षिप्तदेहैरुष्ट्रध्वाङ्क्षप्रेतशाखामृगाभैः ।
 अन्येषां वा निन्दितानां सरूपैर्मकैः शब्दैर्ना शिवं नापि वृष्टिः॥

बृहद्यात्रायां वराहः ।

 ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः ।