पृष्ठम्:अद्भुतसागरः.djvu/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



अद्भुतसागरे।

विषयाः पृ. प.
श्वरोदनविकारः ६४९ २५
श्वविकारपाकः ७४५ १०
श्वेतकेतुलक्षणम् १८४
श्वेतकेतूदयः १८३ १५
[ष]
षड्दिनानि रिष्टम् ५२० १२
षण्मासमनावृष्टिः ५२० १२
षण्मासरिष्टम् ५१९ २१
" ५२१ ११
षष्ट्यब्दारम्भसमयः १२४ २४
[स]
सकलभूकम्पदोपशान्तिः ४०८ १७
सकृद्धहुशकुने विचारः ५८२
सद्योरिष्टम् ५२३
सद्योवर्षनिमित्ताद्भुतावर्त्तः ७३६ १९
सद्योवर्षलक्षणम् ७३६ २१
सन्ध्याकालिकग्रहणफलम् ७८ १८
सन्ध्याकालिकप्रतिसूर्य-
फलम् २८४ १०
सन्ध्याकालिकभूकम्प-
फलम् ४०७ १६
सन्ध्याकालिकरविकिरण-
फलपाकः ३१५
सन्ध्याकालिकरविकिरणा-
द्भुतावर्त्तः ३१३ २१
सन्ध्याकालिकस्वविकिरणो-
त्पातशान्तिः ३१५
सन्ध्यादिपूल्कापातफलम् ३४५ २१
विषयाः पृ. प.
सन्ध्याद्भुतावर्त्तः ३१०
सन्ध्यावर्णफलम् ३११ २२
सन्ध्यासमयः ३१०
सन्ध्योत्पातशान्तिः ३१३
सप्तदशी शान्तिः ३४७ १३
सप्तदिनानि रिष्टम् ५२२
सप्तमी शान्तिः २९
सप्तर्षिचारः २०३ १९
सप्तर्षिणां सोत्पातानां
फलम् २०४
सप्तर्षीणां वर्गाः २०४ १५
सप्तर्ष्यद्भुतानि २०३ १६
समस्तदिनशुकदर्शने
फलम् २७६ १५
समांसश्वशृगालादौ पुरमध्ये
प्रविष्टे फलम् ४६४
समुद्रक्षोभे फलम् ४१०
सर्पविकारपाकः ७४५
सर्वबीजानि २७४ २५
सर्वशाकुनाद्भुतावर्त्तः ५६९ ११
संवत्सरनामानि २३६
संवत्सरशुभाशुभविचारः ३५२
संवत्सरादिगणना २३६ २२
संवत्सराद्भुतावर्त्तः २३६
संवर्त्तकेतूदयलक्षणम् १९१ २२
सामान्यतो वर्णफलम् १६
सामुदायिकर्क्षपीडाशान्तिः २७३
सांघातिकर्क्षपीडाशान्तिः २७२ २०
सिकतावृष्टिः ३८०