पृष्ठम्:अद्भुतसागरः.djvu/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



अद्भुतसागरे।

विषयाः पृ. प.
शङ्खमृदङ्गादावाहतेऽशब्दायमाने फलम् ४६९ १२
शतभिपापीडाफलम् २४६ १०
शत्रुकलहशान्तिः ४८८
शत्रुघातार्थं शान्तिः ७३३ १७
शनिनक्षत्रचारफलम् १४१
शनिनक्षत्रचारविशेषफलम् १४६ १०
शनिपीडाकृदुल्काफलम् ३३८ १३
शनिमार्गफलम् १४६ २१
शनिवक्रफलम् १४७ २६
शनिवर्णफलम् १४० १२
शनिविकारजं निमित्तफलम् ४२८
शनैश्चरस्वामिकानि १३८ २३
शनैश्चराद्भुतम् ७२२ १४
शनैश्चराद्भुतशान्तिः १४८
" ७२२ १८
शनैश्चराद्भुतावर्त्तः १३८ १७
शनैश्चरे वर्षाधिपे फलम् २३४
शनैश्चरोत्पातपाकः १४८ १९
" ७४६ १६
शन्युदयास्तफलम् १४७ १२
शब्दविकारपाकः ७४७ १९
शय्याज्वलने फलम् ४१७ १५
शरद्विकृतिः ७४३
शरीरकम्पे फलम् ५४५ २३
शलभप्राचुर्यफलम् ६७० १६
शवदोषशान्तिः ४८९ २३
विषयाः पृ. प.
शस्त्रज्वलनादौ शान्तिः ४८१ १०
शस्त्रधावने फलम् ४७८
शस्त्रनमनोन्नमनफलम् ४७७ २३
शस्त्रनिपतनोत्पतने फलम् ४७८
शस्त्रभङ्गपलपाकः ७४५ २२
शस्त्राद्भुतावर्त्तः ४७७ १९
शस्त्रे केशवहिर्गते फलम् ४७७ २४
शस्त्रे धूमज्वालादौ फलम् ४७७ २०
शस्यातिवृद्धौ फलम् ४५४
शान्तिफलम् ७३६ १३
शान्तिभेदाः ७३३ ११
शान्तिस्वस्त्ययनफलपाकः ७४५
शिरसि काकादिपतनफलम् ४३४ २०
शिरसि पल्लीपने फलम् ४३४ १०
शिलामण्डपदाहशान्तिः ४२१ १२
शिवलिङ्गविकारजं निमित्तफलम् ४३३ १०
शिवलिङ्गविकारे विशेषशान्तिः ४३४ १६
शिवलिङ्गविकारे शान्तिः ४३३ १२
शिवाक्रोशनविकृतिः ५५६ २३
शिवाया दिक्चक्रयामप्रकरणम् ६६४ १६
शिवाया दिक्चेष्टाफलम् ६६०
शिवाया दिक्षु दिनयामभेदत्तो रुतफलम् ६६३ २२
शिवाया दिक्ष्वेकादिरुतेषु फलम् ६६१ ११