पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ अथर्वसंहिताभाष्ये अन्नंभकचं प्राणस्य उक्तम् । तद्रसपरिणामरूपशरीरधारी पुरुषो ग में स्त्रिया गर्भाशये अन्तरा मध्ये अज्ञानति हे प्राण त्वमवेशेन अपान नन्याधारं करोति [ मयति प्राणनव्यापारं करोति ] च । हे प्राण शु कंशोणितावस्यामेव पुरुषशरीरं प्रविश्य तत्परिणामाय प्राणापानवृती जनयसीत्यर्थः । हे प्राण त्वं यदा यस्मिन् काले जिन्वसि गर्भभूतं पु रुषं मातृभुक्ताहारपरिषत्तान्नरसेन प्रीणयसि । पुष्यसीत्यर्थः । ४ जिवि मीणने । इदित्वात् नुस् है । अंथ अनन्तरमेव स पुरुषः पुनर्जा यते स्वार्जितपरिपक्कपुण्यपापफलोपभोगाय पुनर्भूम्याम् उत्पद्यते । प्राण एवः सर्वस्योत्पादक इत्यर्थः । ° पञ्चमी । माणमाहुर्मातरिश्वनं वातो ह प्राण उच्यते प्राणे हे भूतं भव्यं च प्रणे सर्वं प्रतिष्ठितम् ॥ १५ ॥ प्रणम्। आहुः । मातरिश्वनम् । वातंः । ॐ । प्राणः । उच्यते । प्राणे । ह । भूतम् । भव्यम् । च । प्राणे । सर्वम् । प्रति ऽस्थितम् ॥१५॥ मातरि । अन्तरिक्षे श्वसिति वर्तत इति मातरिश्वा अन्तरिक्षाधिपतिर्वा युः । तं वायु प्रणं माणात्मकम् आहुः । “ वायुः प्राणो भूत्वा ना सिके प्राविशत्” इति श्रुतेः [ ऐ० आ°२. ४. २]। उक्त एवाथों व्यति हरेण दृढीक्रियते वातो ह प्राण उच्यत इति । “ सैषानस्तमिता देवता घद् वायुः ॐ [बृ° आ ०१. ३. ३३] इति सर्वजगदाधारभूतः सूत्रात्मा यो वातः सदा गमनशीलो वायः स एव प्राण उच्यते । अतो दानयोर्भ द इत्यर्थः । तस्मिन् भाणे जगदधारभूते सूत्रात्मनि भूतम् भूतकालाव च्छिन्नम उत्पन्नं जगत भव्यम्भविष्यकालावच्छिन्नम् उत्पत्स्यमानं ज गत । तद् उभयम् आश्रित्य वर्तते । किं बहुना तस्मिन् भाणे सर्वम् इदं अगात् प्रतिष्ठितम् आश्रितम् । ! S' अनात्मकत्वं for अन्नमकॉ. ; S’ शुक्ल’. ३ ॐ * पुष्प्यती'. A $siyan's text also : % जन्धश्च स . S-तः ' श्रुतेः