पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ६ अश्वैतेंहिताभाष्ये तथ आयुष्कामः अनेनार्यसूक्तेन दक्षिणे कर्णम् अनुमन्त्रयेत । तथा ऋषिहस्ते आयुष्कामस्य शरीरम् अभिमन्त्रयेत । सूत्रितं हि । ‘‘ आ रभस्व [ ४. २] आणाय नमः{११, ६] विषसहि[१७, १] इय kनुमन्त्रयते। ” इति [ कौ° ७. ९] तथा अस्यार्थसूक्तस्य आयुष्यगणे पाठाद् विश्वकर्मभिरायुष्यैः स्वरूप यनैराज्यं जुहुयात्’’ इति [होमेषु विनियोगोऽनुसंधेयः [ कौ° १४, ३] । तथा ‘‘अमृतां दिव्यान्तरिक्षभौमेषु मयुजीत ॐ | न क° १७] इतेि विहितायाम् अमृताख्यायां महाशान्तौ अनेनार्थसूक्तेन त्रीहियवमयं मणिं बभीयात् । तद् उक्तं नक्षत्रकल्पे । प्राणाय नम इति श्रीहियवम् असृ तायां बभीयात्” इति [न° क°१९] ॥ तथा ग्रहयज्ञे अनेनार्थसूक्तेन शनैश्चराय हविराज्य होमं समिदधानम् उपस्थानं वा कुर्यात् । तद् उक्तं शान्तिकल्ये । ‘ सहस्रबाहुः पुरुषः

  • [१९• ६ ] केन पार्था[१०, २] प्राणाय नमः[११. ६] इति शनै
    • श्चाय'’ इति [ शा° क°१५] ।

तथा शान्यर्थे लक्षहोमे एतद् अर्थसूक्तं होमे विनियुक्तं परिशिष्टे । ‘‘ नमो देववधेभ्यः [६, १३] भवाशौं[११, २] प्राणाय नमः [११, ६ ] इति हुत्वा” इति ॥ € तत्र प्रथम ॥ प्रणाय नमो यस्य सर्वमिदं वशे । यो भूतः सर्वस्येश्वरो यस्मिन्सर्वं प्रतिष्ठितम् ॥ १ ॥ अयं । नमः । यस्थं । सवेन । इदम् । वशे। यः। भूतः । सर्वथ। ईश्वरः। यस्मिन्। सबै । प्रतिस्थितम् ॥ १ ॥ र प्राणाय प्रकर्षेण अनिति सर्वमाणिशरीरं व्याप्य चेष्ट इति प्राणः समष्टिशरीराभिमानी प्रथमसृष्टो हिरण्यगर्भः । ‘प्राणः प्रजानाम् उद यत्येष सूर्यः” इति [p° ७०१, ४ ] °स प्रणम् असृजत ’ इति [N° उ० ६:४} ‘& कस्मिन्यहम् उक्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रति