पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ५ २. सू° ५.]४४३ एकादशं काण्डम, } ॐ ३ इत्थम आद्यन्तयोः पर्याययोः संपूर्णानना मध्यवर्तषु पर्यायेषु अ नुषण वाक्यपरिसमा िकृत्वा व्याख्यातम् ॥ [ इति ] द्वितीयेनुवाके द्वितीयं सूक्तम ।

  • एतद् वै ब्रभस्य विष्टपम् ” इत्यस्य मूलस्य ‘‘ तस्यौदनस्य ” ३६

सूतेन सह उक्तो] विनियोगः । = ॐ मथश्च । (३) एतद् वै वृक्षस्य विष्टपं थदेदलः ॥ १ ॥ एतत् । वै। अभस्ये । विष्टपम् । यत् । ओोनः ॥ १ ॥ यत् योऽयम् उक्तमहिमोपेत ओदनः एतत् खलु श्रभस्य विप्रथम य भाति महिना सर्वं जगत् सृजतीति प्रश्नः सूर्यमण्डलमध्यवर्ती ईश्व रः ।। ४ बन्धेनॅधिबुधी च [उ°३, ५] इति औणादिको नक् प्र त्ययः प्रकृतेर्मेधादेशश्च ४ । तस्य विष्टपम् वियति विष्टभं मण्डलम् सूर्यमण्डलामकोयम् ओदनं इत्यर्थः । एतद् वेदितुः फलम् आह द्वितीयया ॥ बभलोको भवति वृक्षस्य विष्टर्षेि श्रयते य एवं वेद ३ ३ ॥ बुभऽलोकः । भुञ्चति । बुधस्यं । विटपिं । श्रयते । यः । एव। वेदं ।। २ ॥ यः पुरुषः एवम् उक्तप्रकारेण [ वेद ओदमस्य] सूर्यमण्डलात्मकवं वे द । मण्डला[भिमानिभूर्यरूपेण ओदनस् उपास्त इत्यर्थः । असौ व्र भलोको भवति ब्रभस्य सूर्यस्य यो लोकस्तलोकवत अधति । अधर सर्भ इव लोकनीयः दर्शनीयो भवति । नभस्य स्फूऍस्थ विधि विष्टः १yड लामके स्थाने श्रयते सेवते । सूर्यासलको धवदित्यर्थः : * < लैस ( घr अ दित्यो अंभस्य विष्टपम् ?” इति हि तैतिरीयकम् [मै० सं० ५. ३. ३. ५] । अथ सूर्यात्मक्रड् ओदनात् सर्वेध देवानां सृष्टिम ३३४ ? तस्माद् धा ओखनात् अर्थस्त्रिंशतं लोकन निभे ४३ ॥हो: 4 से 13व्ययतम्. 2 S ' ओदनं. 3 s has in place * ०५मः ’ । about three letters, flowed by ति. + =