पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तव हेतिम् अन्यत्र अस्मत्त: अन्यस्मिन् स्थाने पियारुणां प्रजाया वि वर्तय गम्य क्षिप । तथा क्रृत्वा च पियारुणाम् देवहिंसकानां प्रजां जहि। जहीनि ।" हन्तेर्जः " इति जादेशे। तस्य "असिज्ववद् अत्रा भान्" इति असिज्वत्वात् "अतो हे:" इति लुगभाव:॥

द्वितीया॥ यस्य तक्मा कासिका हेतिरेकमकष्र्वस्येव वृषण्:कन्द् एति। अभिपूर्व निर्णयते नमो अख्स्मै॥ यस्य। तक्या। कार्सिक। हेति: । एकम्। अश्र्र्वस्यदव। वृर्षणः। कन्दे: । एति। अभिsपूर्व्म्। नि:sनिर्यति। नम:। अस्तु । अस्मै ॥ तक्मा (कृच्छ्रेण ) जीवनप्रापिका । तकि कृच्छ्र । जीवने। अस्माद् "अन्येभ्योपि द्य्श्य्न्ते " इति मनिन्। कासिको । कासृ शब्दकुत्साघाम् । कुत्सित्शब्दकारिणी आर्तस्वरकरी ज्वरादिपीडा ( यस्य् ) रुद्र्स्य हेति: हननसाधनम् आयुधम् एकम् अपकारिणं पुरूषं वृषण: सेचनसमर्थस्य अश्वस्य कन्द: हेषाशब्द इव एति प्रान्नोति । सा हेतिस्तत्र अभिपूर्वम् पूवैपूर्वम् अभिलक्ष्य तत्र योय: प्रथमभार्वा तंतं निर्णयते नि:शेषेण गमयति नाशं प्राप्यति। अस्मै ज्वराघुपदवकारिणे रुद्राय नमोस्तु ॥

तृतीया गोउन्नरिक्षे तिष्ठति: विष्टभितोर्यज्वन: भमृणन् देवपीयून्। तस्मै नमो दुशभि: शक्केरीभि: ॥ग

य: । अन्तरिक्ष। तिष्ठति। विsस्तम्भित: । अयज्वन: । पsमणन्। देवsपीयून्।

तस्पॅ । नम: । देश्sभि: ।शडरीभि : ॥