पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अं०१। सू०२।]४७० एकादशं काण्डम् ।

 स नौ म्रुड पशूपते नमस्ते परः ऱोष्टाऱौ अभिभाः श्व्वानः परो येनत्वघरुदौन्ब् विकेरयः ॥११॥
 उऱूः । कोशः वसूधानः । तव । अयम् । यस्मिन् ।इमा । विश्वा । भुवनानि । अन्तः ।
 सः ।नः ।म्रुड । पशूउपते । नमः । ते । परः । कोष्टारः । अभिभः । श्वानः । परः । यन्तु । अघरुदः । विकेश्यः ॥११॥
 हे पशुपते पशुनां पालयितर्भहादेव उरुः विस्तिर्णो वसुधानः वसुनि वासहेतुभूतानि पुण्यपापरूपाणि कर्माणि धीयन्ते अस्मिन्निति वसुधानः।  दधातोः अधिकरणो ल्युट् । एवंभूतः कोशः अण्डकटाहात्मकः तवायम् । तव स्वभूतोयम् इत्यर्थः । कोशं विशिनष्टि । यस्मिन् अण्डकटाहात्मके महति कोशे अन्तः मद्ये इमा इमानि परिद्रुश्यमानानि विश्वा विश्वानि सर्वाणि भुवनानि भुतजातानि वर्तन्ते । स कोशस्तव स्वभुत इति संबन्ध्रः । स तथाविधस्वं नः अस्मान् म्रुड सुखय । ते तुभ्यं नमोस्तु । त्वयसादात् अभिभाः अभिभवितारः ऱोण्टारः ऱोशनशीलाः स्टगाला मांसभक्षकाः श्वानश्च  परः परस्तात् अस्मत्तो दुरदेशे यन्तु गच्छन्तु । तथा अघरुदः अघम् अमङ्गलं यथा भवति तथा रुदत्यः रोदनं कुर्वत्यः विकेश्यः विकीर्णकेशाः पिशाच्यश्व परो यन्तु परस्ताद् दूरं गच्छन्तु ॥
                                 द्वितीया ॥
      धनुर्बिभर्षि हरितं हिरण्ययै सहस्त्रघि शातवधं शिखण्डिन् ।
      रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्या दिशीड्रुतः ॥१२॥
    धनुः। बिभर्षि । हरितम् । हिरण्ययम् । सहस्त्राधि । शातावधम् । शिखण्डिन् ।