पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशं काण्दम्|

      शूनै| कोष्ट्रे| मा| शरीराणि| कतैम्| अल्लिक्लवैभ्य:| गृधैभ्य:| ये| च|
          कृष्णा:| अविष्यवे:| 
  भक्षिका:| ते| पशुपते | वयांसि| ते| विधसे | मा| विदन्त|
हे भवाशवॉ शरीराणि अस्मत्संबन्धीनि शुने सारमेयाय| "श्वयुवमघोनाम् अनकिते " इति स्ंप्रसारणाम्| कोष्ट्रे सृगालाय| "विभाषा तृतीयादिप्वचि" इति कोष्दृशब्दस्य तृज्वदाव:| उभयत्र तादर्थ्ये चतुर्ती| श्वसृगामभक्षणार्थे

कर्तृ मा| प्रभवतम् इत्यर्थ:| तथा अविक्लवेभ्य: विक्लबा अधृष्टा: कातरास्तट्टिपरीतेभ्य:| वर्णविकारचान्दसः| गृधेभ्यः मांसमुखेभ्यः पक्षिभ्यः| ये च कृष्णाः कृष्णवर्णा वायसाः अविष्यवः आभिषम् इच्छ्न्तः अन्तरिक्षे संचरन्ति तेभ्यश्व| गृग्रकाकादिपक्षिणां भक्षणार्थमपि अस्मच्चरीराणि मा कुरुताम् दत्यर्थहः| हे पशुपते यशुनाम् अधिपते रुद्र ते त्वदीया मक्षिकाः तथा ते त्वदीयानि वयांसि पक्षिणश्व विघसे विशेषेण अद्यत इति विघस: अन्नम्| "उपसर्गेद:" इति अय्| "चजपोश्व" इति चस्लृ आदेशः| तस्मिन् विघसे अन्ने निमित्तभुते सति मा विदन्त अस्मच्चरीराणि न लभन्ताम्| मा भदायन्तु इत्यर्थः| विद्लृ माभे| माहि मुङि लृदित्वात् ल्लेः अड् आदेशः|

                             तृतीया||	
                 क्रन्दाय ते प्राणाय याश्वे ते भव रोपय:|
                  नमस्ते रुद्र कृण्मः सहस्त्राक्षायामर्त्ये||
              कन्दाय| ते| प्राणाय| याः| च| ते| भव| रोपयः|