पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शासनतिरवसानानि. का० ११. अ५ २. पर्याय २, कृष्या न स्यसीत्यैनमाह । तं वा अहं नार्वार्धे न परांठं न यच्चम् ॥ ४० ॥ कृष्य । न । रास्स्यसि । इति । पथिव्योरसा । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओनः सर्वाङ्गः सर्वेपरूः सर्वेतनूः। सपक्ष एव सर्वेषरुः सर्वतः संभवति य एवं वेदं ४१ पृथिव्या । उरसा ।२०२ ॥ ४१ ॥ ततश्चैनमन्येनोदरेण प्राशीयेन चैतं पूर्व ऋष्युः प्रीन् ॥ ४२ ॥ अन्येने । उवरेण । प्रऽआशff: ।e ॥ ४२ ॥ उद्रदारस्वां हनिष्यतीत्येनमाह । तं वा अहं नार्वाचं न परांचें न प्रत्यञ्चम् ॥ ४३ ॥ उऽ। ।। हनिष्यति । इति e ॥ ४३ ॥ सत्येनोदरेण । तेनैनं प्राशिषं तेनैनमजीगमम् । एष वा ओदनः सर्वाः सर्वेपसः सर्वतनूः । सर्वाङ्ग एव सर्वेपसः सर्वतः सं भवति य एवं वेदं ॥ ४४ ॥ सत्येने । उदरेण ।२०० ॥ ४४ ॥ ततश्चैनमुन्येनं वस्तिना प्रशी”नं चैतं पूर्व ऋषयः प्रश्नन् ॥ ४५ ॥ °एनम्। अम्येन । वस्ति । प्रऽआशं:ि। येने । च १० ॥ ४५ ॥ अप्सु मरिष्यसीत्येनमाह । तं वा अहं नार्वाचं न परांठं न प्रत्यर्घम् ४६ अपूऽऽ । मरिष्यसि । इति १०२ ॥ ४६ ॥ समुद्रणं वस्तिनी ॥ ४७ ॥ समुद्रेर्ण । वस्तिनी ॥ ४७ ॥ तेनैनं प्राशिं तेनैनमजीगमम् । एष वा ऑटुनः सर्वाङ्गः सर्वेपः

- ७

त्च ७ सर्वाङ्ग एव सर्वेपरुः सर्वेतनूः सं भवति य एवं वेद ॥ ४७ ॥ तेनैं । एनम् । प्र। 'श्चाशिषम् । तेन । एनम् ॥ २२ ॥ ४८ ॥