पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ अयसंहितायां जितस् ०० । स दैवजामीनां पाशान्भा मोचि। ० ॥ ९ ॥ ०। सः । वेणुऽजामीनाम् । पाश ।० ॥ ९ ॥ जितम् ०/०। स वृहुस्सतेः पाशान्मा मचि। ० ॥ १० ॥ ०। सः । बृहस्पतेः । पाशैस् ।० ॥ १० ॥ जितम् ००। स प्रजापतेः पाशान्मा मचि। ० ॥ ११ ॥ ० । सः । प्रजऽपीतेः । पाशत् । ७ ॥ ११ ॥ जितम् ००। स ऋषीणां पाशान्मा मोचि । ० ॥ १२ ॥ । सः । अषणाम् । पाशत् १० ॥ १२ ॥ जितम् ०० । स आर्षेयाणां पाशान्मा मोचि। ० ॥ १३ ॥ ०। सः । आर्षेयाणम् । पाशत् १० ॥ १३ ॥ जितम् ०/०। सोङ्गिरसां पाशान्मा मेचि। ० ॥ १४ ॥ ०। सः । अङ्गिरसाम् । पार्थात् ।० ॥ १४ ॥ जितम् ०० । स अङ्गिरसानां पाशान्मा मोचि ।० ॥ १५ ॥ s। सः । आङ्गिरसानम् । पाशत् ।७ ॥ १५ ॥ जितम् ०l० । सोथेर्वणां पाशान्मा मोवि। ० ॥ १६ ॥ <। सः । अथर्वणाम् । पर्धा ।७ ॥ १६ ॥ जितम् ०० । स आथर्वणानां पाशान्मा मचि। ० ॥ १७ ॥ ०। सः । आथर्वणाम्। पाशत् १० १७ ॥ जितम् ०/० । स वनस्पतीनां पाशान्मा मोचि । ० ॥ १४ ॥ ७। सः । यनस्पतीनाम् । पर्शात् १० ॥ १८ ॥ जितम् ०० । स वनस्पत्यानां पाशान्मा मोचि। ० ॥ १९ ॥ ०। सः । वानस्प्त्यानम् । पाशत् १० ॥ १९ ॥ जितम् ०० । स ऋतूनां पाशान्मा मचि । ० ॥ २० ॥ ० • । खः । ऋतूनाम् । पाशम् ।° ॥ २७ ॥

  • A B B C D E K & R S PJ ऋषीणां. Rws MSS. hued the same accent, De स

ऋषीणां changed to सषण. We with cs = v.