पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{अ०२. सू० ७.] ५३७ षडशं कार्यम् ! ३५१ उषाः । दोधी । याचा । समऽविना । घाक्। दैत्री । उषसा । सम्ऽचिन ॥ ५ ॥ उघस्मर्तवचस्पतिना संविदानो व्चतैरुघस्सर्तिना संविद्मः ॥ ६ ॥ उषः । पतैिः । वाचः । पर्तिना । सम्ऽचिदानः शुचः । पतैिः । उपः। पतैिना । सम्ऽथ दानः ।। ६ ॥ तेमुष्मै पर वहनचरायांन दुर्नाम्नः सुदान्यः ॥ ७ ॥ ते । अमुष्मै । परी । वहन्तु । अराथन् । दुःऽनानः । सर्वाः ७ ॥ कुम्भीक दूषीकाः पीयंकान् ॥ ४ ॥ कुम्भीकः । दूषीकाः । पीयंकान् ॥ ८ ॥ जाग्रदुष्वेश्यं स्वंमेदुद्देश्यम् ॥ ९ ॥ जाग्रत्स्वयम् । स्वप्नेऽदुग्धश्यम् ॥ ९ ॥ अनगमिष्यतो वनवितेः संकल्पानमुच्या द्रुहः पाशन् ॥ १० ॥ अनगमिष्यतः । बरौन् । अवैितेः । सुम्ऽकल्पान्न । अभ्रूच्योः । इदः । पाशन् ॥ १० ॥ तमुष्मां अग्ने देवाः परां वहन्तु वर्भािर्ययासुर्दे विीरो न साधुः ॥ ११ ॥ तत् । अमुष्मै । अप्ने । वैयाः । परां । वहन्तु । वर्धिः । यर्था। असंम् । विंडैरः । न । साधुः ॥ ११ ॥ इति द्वितीयेनुवाके द्वितीयं पर्यायसूक्तम् ॥ तेनैनं विध्याम्यभूयैनं विध्यामि निर्भयैनं विध्यामि परभूत्यैनं विध्यमि ग्रानं विध्यामि तमसैनं विध्यामि ॥ १ ॥ तेन । एतम् । विध्यामि। अभूत्या । एनम् । विध्यामि । निःऽभूत्या । एतम् । विध्यामि । परऽभूत्या । एतम् । विध्यमि । गाथा । एनम् । विध्यामि । तमसा । एनम् । द्वि ध्यामि ॥ १ ॥ देवानमेनं घोरैः क्रूरैः मैर्वैरंभिप्रेयसि ॥ २ ॥ दैवानम् । एनम्। घोरैः । कूरैः । प्रऽर्पैः । अभिप्रेष्यामि ॥ २ ॥ १ B V • for ३. २ B B R D: द:प्त्र . W w A B C D K R S v C = PX.C ३ P °शः । . ४ Rw woad °संछिद्युरो. All our authorities have °सृद्धिीरो. RB ' x MISS, also have the same accent here as our ant.orities (wl Whitney's «» ) में भारत के कम से की जा

4==

===