पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ अथर्वसंहिताया बृहस्पतैिः स से । आत्मा । नृऽमलाः । नार्म । हथैः ॥ ५ ॥ असंता मे हृदयमुर्वी गऍतिः समुद्रो ऽस्मि विधर्मणा ॥ ६ ॥ असम्तापम् । मे । हृदयम् । ब्रह्म । गीतिः । समुद्रः । अस्मि । विधर्मणा ॥ ६ ॥ इति प्रथमेनुवाके तृतीयं पर्यायमुक्तम् । “नाभिरहम् ” इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः । नाभैिरहं रयीणां नाभिः समानानां भूयासम् ॥ १ ॥ नाभिः । अहम् । रयीणाम् । नाभिः । समानानम्। भूयासम् ॥ १ ॥ स्वासदंसि सृषा अमृतो मर्येष्वा ॥ २ ॥ सुsआसन् । असि । सुऽउपाः। अमृतंः । मर्येषु । आ ॥ २ ॥ मा मों गुणो हसीन्मो अपानोविहाय परां गात् ॥ ३ ॥ मा । मम् । प्राणः । हासीत् । मो इति । अपानः । अवऽप्तये । परी । गात् ॥ ३ ॥ सूर्यो साह्रः पावलिः पुंथिव्या वायुरन्तरिक्षाद् मैनुष्येभ्यः सर् यम स्वती पार्थिवेभ्यः ॥ ४ ॥ सूर्यः । म । अह्नः । पुतु । अग्निः । पृथिव्यः । ययुः । अन्तरिक्षात् । यमः । मनुष्येभ्यः । सरस्वती । पार्थिवेभ्यः ॥ ४ ॥ प्राणापानौ मा मां हासिष्टं मा जने प्र मैघि ॥ ५ ॥ प्राणापानौ । म । मा । हासिष्टम् । सा । जनै । प्र । मेषि ॥ ५ ॥ स्वयं१द्योर्बसों दुषसंश्च सर्वं आयुः सर्वगणो अशीय ॥ ६ ॥ स्वस्ति । अत्रै । उपसः । दोषसैः । च। सर्वः। आपः । सर्वेऽगणः । अशय ॥ ६ ॥ शर्करी स्थ पशवो मोप स्येधुर्मित्रावरुणौ मे प्राणापानावलिमें दधे द धातु ॥ ७ ॥ १ PJ मन ।. २ K पूषा. 5 पूषा. ३ A Bc 3 R c8 PJ CP मॉ. We with D K KS v p t. ४ A Bc D K R 'नोचहाय. We wift D K s v De C. ५ £ मा ।. ६ A B C D E E 5 De C« °स्त्य३" for °स्यं: . K K y 'स्त्या३६ ४ A D E R C© °यो " (which ) means . c x १. P CP अद्य ।. w, with x 3 v D०८ P आपैः । . १ P आशीय ). १० B B शक्करीः .