पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ अथर्वसंहिताय इन्द्रस्य । यः । इन्द्रियेण । अग्नि। सिञ्चेत् ॥ ९ ॥ अरिप्रा आपो अर्ष रिप्रमस्मत् ॥ १० ॥ अतिप्राः । आपः। अयं । रिप्रम् । अस्य ॥ १० ॥ प्रास्मदेनों वहन्तु प्र दुखझ्यै वहन्तु ॥ ११ ॥ प्र । अस्म । पर्नः । वहन्तु । म । दुःस्वम्यंम् । वङ्कन्तु ॥ ११ ॥ शिवेनं मा चक्षुषा पश्यतापः शिवयां तन्योप सशत विचं मे ॥ १२ ॥ शिवेन । मा । चक्षुषा । पश्यत । आपः । शिवर्या । तन्वा। उणें । स्पृशत । वर्धम् । मे ॥ १२ ॥ शिवानननंसुषदों हवामहे मयैि क्षत्रं वचें आ जंत देवीः ॥ १३ ॥ शिवान् । अनन् । अप्सुSखदः । हुधामहे । मर्थेि । क्षत्रम् । वर्चः। आ। ध् । देवीः ॥ १३ ॥ इति प्रथमेनुचाके प्रथमं पर्यायसूक्तम् ॥ मरणं व्यसनं चैव बन्धनं च विशेषतः । प्रणिपातोन्मतत वा दैवोपहतिरेव च । पुत्रादिधननाशश्च गृहे दोघान् बहूनपि । एतानि सर्वाणि कानिचिद्वा तेषु मध्ये यथा शभोर्भवन्ति तथोद्देशेन यत् कर्म तद् अभिचारकर्म । एतन्नामकः कर्मविशेषः । तादृशस्याभिचारकर्मणः समाप्तौ अत्रधूयं ज्ञात्व “ निर्देरर्मण्यः” इति सूक्तेन सर्वोषधिभिर्नाम कश्चिदोषधिविशेरात्मानम् अभिमृशति । तद् उक्तं कौशिकेन । “निर्धरर्भण्" इति संधाव्याभिमृशति” इति [ को° ६. ३] । अभिचारं कृत्र कर्ता शान्तिमिमां करोतीयर्थः । तथा उपनयनकर्मणि अनेन सूक्तेन कुङ्कमचन्दनसौंपध्यादिना शरीरं समालम् आत्मानम् अभिमत्रयत आयुष्कामः । सूत्रितं हि । निडैरर्मण्य इति संधाव्य’ इति [ कौ' ७, ३] । तथा चक्षुरादीन्द्रियदार्थकामः अरण्ये गत्वा अनेन सूक्तेन सर्वेषधिम् अभिमन्त्र्य अनुलोमं प्रतिंम्पति । तथा च सूत्रम् । ’निर्द्धरर्मण्य इति सर्वसुरभिवृणैररण्यैऽप्रतीहारं प्रलिम्पति” इति [ क , ९] श्रोत्रं वाग् मनश्चक्षुर्दन्ता नासिका अन्यञ्च सर्वे विकलेन्द्रियं दृष्टं भवति । यो विकलेन्द्रियस्त थेदं कर्म । निर्द्धरर्मण्य ऊर्जा मधुमती वाक् ॥ १ ॥ निः। दुःऽअर्मण्य । ऊर्जा ' । मधुऽमती । वाक् ॥ १ ॥ मधुमती' स्थ मधुमतीं वाचमुदेयस् ॥ २ ॥ मधुऽमती ’ । स्थ । मधुमतीम्। वात्रम् । उदेयम् ॥ २ ॥ १ १ देखीः ।. २ Amne of our authorities hange ऊर्जाः।. ३ ३ अधुमतीः , ४ P P / मधुऽमती ।. J met !ta il visanga, but ha: surbsequently removed it. We with CR.