पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ अथर्वसंहिताया सप्त प्रणाः समानाः सप्त व्यामाः ॥ २ ॥ सप्त । प्राणाः । सप्त । अनाः । सप्त । विऽआनाः ॥ २ ॥ तस्यै व्रात्यस्य । योस्यि प्रथमः प्राण फुध्व नास्यं सो अग्निः ॥ ३ ॥ ०। यः । अस्य । प्रथमः । प्राणः । ऊर्वः । नार्म । अयम् । सः । अग्निः ॥ ३ ॥ तस्यै ब्रायंस्य । योस्यि द्वितीयैः गुणः प्रौढ़ो नाम्सौ स आदित्यः ॥४॥ । अस्य । द्वितीयः । प्राणः । प्रऽदःनार्म । असौ । सः । आदित्यः ॥ ४ ॥ तस्य भार्यस्य । यस्य तृतीयः पृणोषं हि नामासौ स बुन्द्रमः ॥॥ ५ ० । अस्य । तृतीयंः । प्राणः । ऽअभिऽऊढः। नाम । असौ । सः । चन्द्रमाः ॥ ५ ॥ तस्य् ब्रायंस्य । यस्य चतुर्थः पुणो विभूर्नामायं स पर्बमानः ॥ ६ ॥ ०। अस्य । चतुर्थः । प्राणः । विऽभूः । नामे । अयम् । सः । पञ्चमानः ॥ ६ ॥ तस्य भ्रात्र्यस्य । योस्यि पञ्चमः प्राणो योनिर्नाम् ता इमा आपः ॥ ७॥ ०। अस्य । पञ्चमः । प्राणः । योनिः। नामें । ताः । इमाः । आर्षः ॥ ७ ॥ तस्य व्रात्यस्य । योस्यि षष्ठः गुणः प्रियो नाम त इमे पशवः ॥ ४ ॥ अस्य । षष्ठः । प्राणः । प्रियः । नार्म । ते । इमे । पशवैः ॥ ८ ॥ तस्य नृत्यस्य । योस्यि सप्तमः पृणोर्परिमिं नाम ता इमाः प्रजाः ॥९॥ ०। अस्य । सप्तमः । प्राणः । अपरिऽमितः । नार्म । ताः । इमाः । प्रऽजाः ॥ ९ ५ इति द्वितीयेनुचाके अष्टमं पर्यायसूतम् ॥ तस्य व्रात्यस्य । योस्यि प्रथमोपिनः सा पौर्णमासी ॥ १ ॥ ०। प्रथमः । अपानः । सा । पौर्णऽमासी ॥ १ ॥ तस्य भार्यस्य । योस्थि द्वितीयपानः साधुका ॥ २ ॥ ०। द्वितीयः । अणनः । सा । अष्टका ॥ २ ॥ तस्य त्रयंस्य योस्यि तृतीयपानः सामवास्या ॥ ३ ॥ । । तनीयः। अपन: । सा । अमाऽवस्य ॥ ३ ॥ । १ ४: we with all our authorities. See R . २ A B C D E R S C« °श्यढो. We with K K vaul De, the last changing °भ्यूढो to °Qढ़. ३ PJ C३ अभिऊढः ।. We with . ५ D योनिर्गम ५ P ते ।. ६ P पश्वः । . B ‘मिती. ८ A B B प्रथमोपानःc ०थमोषानः