पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ अथवेसहतयों येऽन्तरिक्षे पुण्य लोकास्तानेव तेनावं रुन ॥ ४ ॥ ये । अन्तरिक्षे । पुण्यः ।० ॥ ४ ॥ तद् यस्यैवं विद्वान ब्रायंस्तृतीयां रात्रिमतिथिगृहे वसति ॥ ५ ॥ • माथुः । तृतीयम् । रात्रिम् ।० ॥ ५ ॥ ये दिवि पुण्य लोकास्तानेव तेनावं रुन्द्धे ॥ ६ ॥ ये । द्विषि । पुण्यः ।० ॥ ६ ॥ तद् यस्यैवं विद्वान् बाणैश्चतुर्थी रात्रिमतिथिगृहे वसंति ॥ ७ ॥ ० वायुः । चतुर्थम् । रात्रीिम् । अतिथिः ।० ॥ ७ ॥ ये पण्यानां पण्य लोकास्तानेव तेनावं रुन्द्धे ॥ ४ ॥ ये । पुण्यनाम् । पुण्यः ।० ॥ ८ ॥ तद् यस्यैवं विद्वान् बायोपरिमिता रात्रीरतिथिगृहे वसति ॥ ९ ॥ तत् । यस्यै। एवम्। विद्वान् । प्रायः । अपेरिऽमिताः । रात्रीः। अतिथिः । गृहे। वसंति ॥ ९ ॥ य एवापरिमिताः पुण्य लोकास्तानेव तेनावं रुन्द्धे ॥ १० ॥ थे । एव । अपरिऽमिताः । पुण्यः । लोकाः । तान् । एव। तेन । अयं । रुन्द्धे ॥ १० ॥ अथ यस्यात्रयो व्रात्यब्रुवो नमबिभ्रत्यतिथिगृहानागच्छेत् ॥ ११ ॥ अर्थे । यस्यं । अत्रत्यः। स्रयऽङ्घः। नामऽबिभ्रती। अतिथिः । गृहम् । आऽगच्छेत् ॥ ११ ॥ कर्मेदेनं न चैनं कर्वेत् ॥ १२ ॥ कर्षेत् । एनम् । न । च । एनम् । कर्षेत् ॥ १२ ॥ अस्यै देवतया उकं यांचाभीमां देवतौ वासय इमामिमां दैवत्ता परि वेवेष्मीयेनं परि वेविष्यात् ॥ १३ ॥ अस्यै । देयतयै । उदकम् । याचामि । इमाम् । दैवतम् । वासये । इमाम् । इमम् । दैवतम् । परि । वेवेहैिं । इति । एनम् । परि । वेविष्णुत् ॥ १३ ॥ तस्यांमेवास्य तद् देवतयां हुतं भवति य एवं वेद ॥ १४ ॥ १ c थैत', A B D K ks v D¢ g; ये अन्त . We with B E R. २ P °रि।. ३ P रात्रिः।. ४ J बेचेष्मि । = (4+4+4 = = === 8) + + + + + + + + + + + += }