पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० तम् । इतिहऽक्षासः । बृ । पुराणम् । छ । गाथः । च । नाराशंसीः । य । ० ॥ ११ ४ इतिहासस्यं च वै स पुराणस्यं च गाथांनां च नाराशंसीन च प्रियं धार्म भवति य एवं वेद ॥ १२ ॥ इतिहऽआसस्य । च । वै । सः । पुरणस्थे । च । गार्थानाम् । च । नाराशंसीनम् । च १२ ॥ १२ ॥ स परमां दिशमनु व्यचिलत् ॥ १३ ॥ सः । परमम् । दिशं ।७ ॥ १३ ॥ तमहवनीयंश्च गार्हपत्यश्च दक्षिणाभिश्च यज्ञश्च यजमानश्च पशवश्चानु व्यचिलन् ॥ १४ ॥ तम् । आऽहवनीयैः । च । गार्हपत्स्यः । च । दुझिणऽअग्निः । च । यक्षः । च । यजमानः । च । पशवः । च । । १४ ।। आहवनीयंस्य च वै स गार्हपत्यस्य च दक्षिणाझेश्च यज्ञस्यं च यजमा नस्य च पशूनां च प्रियं धामं भवति य एवं वेद ॥ १५ ॥ आऽहवनीयस्य । च । वै । सः । गाईऽपत्यस्य । च । दक्षिणऽअग्नेः । च । यज्ञस्य । च । यजमानस्य । च । पशूनाम् । त्र • ॥ १५ ॥ सोनदिष्टां दिशमनु व्युचलत् ॥ १६ ॥ सः । अनदिष्टाम् । दिशं ।० ॥ १६ ॥ तमृतबंश्चार्तवाश्च लोकांश्च लौक्याश्च मासार्धमासाश्चहोरात्रे च नुव्यचिलन् ॥ १७ ॥ तम्। ऋतवः । च । आर्तवाः । च । लोकः ) च। लौयाः । च । मासः । छ । अर्धमासाः । च । अहोरात्रे इति । म् च ।e ॥ १७ ॥ १ P = शनम् ।. २ A B B C D E = R S C; P / C® °श्च लोकांश्च . De changes च लोकांश्च to चं लोकाश्च. डी लोकां ।. K and y alone n'ecite चे लोका‘, bnt theirs is sungly not the original Alhayyam Yeadling lot = ree1nt correctionThe MSS. of Ey too have च लोक (५ia their lea. ) The accent, therefore, though irregular is certainly the genune Atlayan Meeent.