पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. ९ २. ] ५१२ चतुर्दशं काण्डम् । ३१७ ताविह सं भवाव भुजामा जैनयावहै ॥ ७१ ॥ अर्मः। अहम् । अस्मि । सा । त्वम् । सार्म । अहम् । अस्मि । अस् । त्वम् । धौः । - हम् । पृथिवी । त्वम् । तौ । इइ । सम् । भयाव । प्रजाम् । आ। जनयायहै॥ ७१ ॥ नियन्ति नबीवः पुत्रियान्ति सुदानवः । अरिष्टासु सचेवहि बृहते वाजसातये । ७२ ॥ । जनिऽयन्ति । न। अग्नवः । पत्रिऽयन्ति । सदानवः । अरिष्टासू शल्यर्टिअब् । सचेमहि । चक्षते । वाऽसातये ॥ ७२ ॥ ये पितरौ वधूदूर्शा इमं बहुतुमागमनं ते अस्यै वध्वै संपन्यै मजावुच्छर्म यच्छन्तु ॥ ७३ ॥ ये । पितरः । वधूऽवशः । इमम् । वहतुम् । आ । अर्गमनं । ते । अस्यै । वध्यै । सम्ऽपीत्यै । प्रजाऽवत् । शनैं । यच्छन्तु ॥ ७३ ॥ येदं पूर्वागन् रशनयमांना मृजाम्ये द्रविणं चेह त्वा । तां बहनवगतस्यानु पन्थ विराड़ियं सुप्रजा अर्जैषीत् ॥ ७४ ॥ या । इदम् । पूर्वी । अर्गने । रशनाऽयमना । प्रजाम् । अस्यै । द्रविणम् । त्र। इ} । दुषा । ताम् । वह्न्तु । अर्गतस्य । अनु । पन्थाम् । घिरा । इयम् । सुऽप्रजाः । अतिं । अः जैषीत् ॥ ७४ ॥ न बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशरदाय । गृहान् गच्छ गृहपली यथासों ही तू आर्युः सविता बृणोतु ॥ ॥ ७५ (१४ ) प्र । बुध्यस्व । सुऽबुधे । युध्यमाना । दीर्घयुऽत्यर्थं । तऽशरदाय । गृहान्। गच्छ। गृहsफ्नी । यथा । अर्घः। दीर्घम्। ते । आयुः। सयिता । कृणोतु ॥ ७५॥ (१८) द्वितीयेनुवाके प्रथमं सूक्तम् ॥ द्वितीयोनुवाकः । इति चतुर्दशं काण्डं समाप्तम् ॥ १ A B D E K k3 C« °गमं . D» £ }J. म. ८ आ । अगमें ।, We with C R. २ A B B संपं. १ c x sv . k De °फैन. १ अगन ।. ४ ८ वध्यमाना.