पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ ०॥ यज्ञः । गोधु । प्रविष्टम् । यत् । तेने १० ॥ ५६ ॥ ‘० । पयो गोषु प्रविष्टं यत् तेनं० ॥ ५७ ॥ पर्यः। गोधु । प्रविष्टम् । यत् । तेन १० ॥ ५७ बृहस्पतिनावसृष्टां विश्वे देवा अंधारयन् । रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥ ५३ ॥ बृहस्पतैिन। अयंऽख्ष्टम् । विश्वे । देवाः । अधारयन् । । गोधु । प्रविष्टः । यः । तेन । इमम् । सम् । सृजामसि ॥ ५८ ॥ यदीमे केशिनो जनां गृहे तें समर्नार्तिधू रोदेन कृण्वृन्तोईघम् । अग्निषु तस्मादेनंसः सविता च प्र मुञ्चताम् ५९ ॥ ॥ यदि । इमे। केशिनः । जनः । गृहे । ते । सम्ऽअद्भर्तिपुः । रोदैन । कृण्वन्तः । अधम् । अग्निः । या । तस्सत् । एनसः । सविता । स्म । प्र। मुञ्चताम् ॥ ५९ ॥ यदीयं दुहिता तवं विकेश्यर्दद् गृहे रोदेन कृण्वयं१घम । अमिट्० ॥ ६० ॥(११) यदैि । इयम् । दुहिता । तवं । विऽकेश । अर्दक् । गृहे । रोदैन । कृण्वती । अ धम् ॥० ॥ ६० ॥ (१३) यज्जामयो यद्युवतयों गृहे ते समीर्तिधू रोदेन कृण्वतीरधम् । अग्निष्वा० ॥ ६१ ॥ यत् । जामयः । यत् । युवतयेः । गृहे । ते । सम्ऽअनर्तिषुः । रोदैन । कृण्वतीः । अ श्रम् ३० ॥ ६१ ॥ यत् ते प्रजायां यज्ञां गृहेषु निर्धितंमषुप्तिषं कृतम् । पशष P ॐ बृहस्पतिंतां ।. २ A K १ for ' ३. None of our authorities reld कृण्वन्तोषम्; my ॐ has कण्वन्तः ।, and De has changel कृण्वंतोषं @ कृण्वंतो घं. The MSS. of Ry : t: कृतवन्तः (see their are ). This canding, therefore , apears ancient, traditional and presul. It is likely the wrong accent aid the kanpat were introduced tem file ! Al•y vi) कृणुधृत्यै यम् in the next verse. ३ A g D E K R S D¢ C ३ to १. We with B K y, ४ B R निश्चितमघP. c निर्छितमधु clnarieged to निर्छितम'. }