पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२.१२]५१२ चतुर्दशं काण्डम् । ३०९ सुमङ्गीः । इयम्। ऋः। माम् । सम्पतं । पश्यत । सौभाग्यम् । अस्ये । दुषा । दौऽभाग्यैः । ऽिपरेतन ॥ २८ ॥ या दुद्दों युवतयो याश्चेह जैरतीरपि वचों न्वस्यै सं तथास्तं द्विपतन ॥ २९ ॥ याः । दुःऽहार्दः। युवतयैः । याः । च । ६ । अतीः । अपि । वर्चः। नु । अंयै । सम् । दुस् । अर्थं । अस्तम् । ऽिपरेतन ॥ २९ ॥ संक्मप्रस्तरणं वर्षे विश्व रूपाणुि बिभ्रतम् । आरोहत सूर्यं सावित्री बृहते सौभगाय कम् ॥ ३० ॥ (५) ऽप्रस्तरणम् । अम् । विश्व । रूपाणिं । बिभ्रतम् । आ । अरोहन् । सूर्या । सावित्री । चूछते । सौभगाय । कम् ॥ ३० ॥ (१) आ रोहु तल्पं सुमनस्यमानेह जनय पत्ये अस्मै प्रज इन्द्राणीवं सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥ आ । नेह । तल्पम् । सुमनस्यमांना । इछ । प्रऽजाम् । जनय । पत्ये । अस्में । इन्द्राणीsय । सुऽक्षुध। जुर्माना । ज्योतिंभमाः। उपसः । प्रतेि । जागसि ॥ ३१ ॥ देवा अग्रे पत्नीः समंस्पृशन्त तन्वस्तिनूभिः । न्यपिथन्त सूर्यवं नारि विश्वकपा महित्वा मृजावंती पत्या सं चैवेह ॥ ३२ ॥ देवाः । अने । नि । अपद्यन्त । पर्तः । सम् । अस्पृशन्त । तन्च ) । तनूभिः । सूर्योऽरव । नाति। द्विश्वsीपा। मुहिऽधा । प्रजाऽवती । पत्यौ । सम् । भव । ह ॥ ३२ ॥ उतिष्ठेतो विश्वावसो नर्मसेडामहे त्वा । जामिभेिच्छ पितृषदं न्यक् स ते जुनुषा तस्यं विद्धि ॥ ३३ ॥ भाग १ A]] our authorities have जरती‘ (padav जुतीः ।), which is not intenieile as जरतीः । may well e n vocative, २ A B D E K R B De C« ३ fir १. We with c x v. ३ ३ °थं विप°. P अस्तम् ।. ¥ P अस्यै ।. ५ C D S { रुक्मप्रस्तरण. We with A B B E K KR V De Cs PJ C. RMy have change the accent to रुक्मपुंस्तरणं, but that does not appear necessary at the celuraum it should be taken as a slashtli-talnu• fla in the sense of a 'couch { untle] of gold. ६ P जागरसि ।. We with PJ Cr ७ so We with all our authorities except c which cands न्यक्तृि. See Rv हंगS ।