पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभष्ये यत्कोमः। इदम। अभिसिचामै। वः। अहम् । इन्द्रयः ।मरुवोन्। सः । ददात् । इदम् । मे॥ २७ ॥

       शुघाः निर्मलाः पापरहिताः पुताः स्वसंसगण अन्यस्यापि पावयियः योषितः खीरुपा मिस्रशला वा यग्नियाः       यग्नाहारय् इमाः एवंगुणविशिष्टा अपः ब्रहणाम् प्रागदीरितलक्सणानां ब्राहणानां हस्तेषु पाणिषु । अत्र इत्यपसर्गः उपसृष्टां कियाम् आह । प्रक्षालनकियाव्याजेनेत्यर्थः । प्रकर्पेण [वा] प्रुथक् सादयामि । सांकर्यै यथा न भवति तथा विक्षिपामीत्यर्थः । हे उदीरितलक्षणा आपः वः युप्मान् अहं यत्कामः यत् फलं कामयमानः इदम् इदानीम् अनिपिच्चामि अभितः क्षारयामि इदं काम्यमानं फलं सः प्रसिद्धो मरुवान् मरुङगणर्युक्त इन्द्रो मे मह्यं ददात् ददनु ॥
                अष्टमी ॥

इदं मे ज्योतिरम्रुतं हिरण्यमं पकं क्षेत्रोत् कामदुघो म एषा । इदं धने नि दधे ब्रामहणैषु क्रुण्वे पन्थो पितुषु यः स्वार्गः ॥ २८ ॥ इदम् । मे। ज्योतिः। अम्रुतम्। हिरेण्यम्। पक्कम्। क्षेत्रोत्। कमदुघो। मे। एषा। इदम । धनेम्। नि। दधे। ब्राह्मणेषु। क्रुण्वे। पन्थोम् । पित्रुषे। यः। स्व्ःगः ॥ २८ इदं निधीयमानं हिरण्यम् अम्रुतम् अविनश्ःव्वरं मे मम ज्योतिः प्रकाशः । खर्गमार्गस्य प्रकाशको दीप इत्यर्थः ॥ पकम् पाकेन संस्क्रुतम् एतद अन्नम क्षेत्रात् व्रीहियवादिसस्यादचाद् भूप्रदेशाद् उत्पन्ना एषा[मे] कामदुघा कामानां दोग्ग्री धेनुः। "दुहः कब्घस्च" इति कब्धत्वे ॥ इदं धनं द्क्षिणात्वेन दीयमानं ब्राह्मणेषु नि दधे निक्षिपामि यथा मम तत् स्वगें लोके कोटिगुणित्ं स्यात् ।तथा पित्रुषु अस्म-