पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ अयबेङ्गहेब इह । इस् । असाथ । न । पुरः । गमाथ । इमम् । गाथः । ऽऽजय । बभैयाथ । शुभम् । यतीः । उस्रियः । सोर्मऽवर्चसः ) विश्वें। दूधाः । क्रन् । इह । वः । मनसि ॥ ३२ ॥ इमं गवः प्रजा सं विंशंथायं देवानां ने मिनाति भागम् । अस्मै वंः पूषा मरुतश्च सर्वं अस्मै वो धाता संविता सुवाति ॥ ३३ ॥ इमम् । गावः । प्रजयां । सम् । विशाथ। अयम् । देवानाम् । ने। मिनाति । भागम् । अस्मै । वः । पूषा । म्रुतैः । च । सर्वे । अस्मै । धेः । धाता । सखिता । सुद्यात् ि॥ ३३ ॥ अनक्षरा ऋजवः सन्तु पन्थानो येभिः सखयो यन्ति नो वरेयम् । सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥ ३४ ॥ अनृक्षराः । अजवः । सन्तु । पन्थानः । येभिः । सखायः । यन्ति । नः । ऋऽयम् । सम् । भगेन । सम् । अर्यम्णा । सम् । धाता । सृजतु । धर्चसा ॥ ३४ ॥ यच्चु बच अट्ठेषु सुरायां च यदार्हितम् यद् गोधैश्विना वधैस्तेनेमां वचैसावतम् ॥ ३५ ॥ यत् । च । वर्चः । अक्षेषु । सुरायाम् । च । यत् । आऽर्हितम् । यत् । गोधु । अभिधेन । वर्चः । तेनै । इमाम् । वर्चसा । अबतेंम् ॥ ३५ ॥ येनं महानद्या घनमश्विना येनं च सुरां । येनाद् अभ्यषिंच्यन्त तेनेमां वर्चसावतम् ॥ ३६ ॥ येन । महsनञ्जयाः । घनम् । अविना । येनं । । सुरां । येनें । अक्षाः । अभिऽअलिंच्यन्त । तेन । इमम् । वर्चसा । अयतम् ॥ ३६ ॥ यो अंनिध्मो दीदयदुप्स्वन्तर्यं विमस् ईडते अध्वरेषु अप नपान्मधुमतीरपो दा याभिरिन्द्रों वावृधे वीर्याबिन् ॥ ३७ ॥ यः । अनिमंः । हृदयं । अप्ऽऽ । अतः । यम् । विप्रर्सः । ईडते । अध्वरेखं । अयम् । नपात् । सर्घऽमतीः । अपः । दुः। यार्भिः । इन्द्रः । द्वावृधे । वीर्यवान् ॥ ३७ ॥ १ s विशtथायं. २ A P नि. ३ P अथै°4. ४ All our authorities have वाश्विना. The nominative may be construted with युवाम् understood. P has , अतम् which points to a reading अद्यम् . ५ $o all ottr adthorities, PX cr dividing म हाऽनभ्याः ।. ६ A B B B ३ for ५. ७ ॐ थीर्थंबािन्, ८ 2 hous clange& °सः to °साः । १