पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ अय य। एना पत्य तन्वं सं स्मृशस्वाथ जिविंविदथमा वंदासि ॥ २१ ॥ इह। प्रियम् । प्रऽजायै । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गाईऽपस्याय । जागृहि । एरा । पस् । तन्वसू । सम् । स्पृशस्व । अर्थं । जिंधिः । बिदर्थम् । आ । यसि ॥ २१ ॥ इहैव स्तं मा वि यौष्टं विश्वमायुर्यश्रुितम् । क्रीडन्तौ पुत्रैर्नगृभिमोंदमानौ स्वस्तकौ ॥ २२ ॥ इदं । एव । स्तम् । मा । धि । यष्टम् । विश्वम् । आयुः । वि । अभुतम् । क्रीडन्तौ । पुत्रैः । नभृऽभिः । मोदमानौ । सुऽअस्तकौ ॥ २२ ॥ पूर्वापरं चरतो माययैतौ शिशू की©न्तौ परि यातोर्णवम् विश्वान्यो भुवंना व्चिथ् ऋतूंन्यो विदधजायसे नवैः ॥ २३ ॥ पूर्वप्रम् । चतः । मायर्या । एतौ । शि इति ीडन्तौ । परि । यतः । अर्णवम्। विश्व । अन्यः । भुवना । विऽचष्टे । ऋतून् । अन्यः । विऽदधत् । जायसे । नवैः ॥ २३ ॥ नवनवो भवसि जायमानोद्दों केतुरुषसमेष्यग्नम् । भागं दैवेभ्यो वि दधास्यायन् म चंन्द्रमस्तिरसे दीर्घमायैः ॥ २४ ॥ नवे:ऽनवः भवसि । जायमानः । अहम् । केतुः । उषसम् । एषि । अग्नम् । भागम् । देवेभ्य्ः । वि । धादि । आऽयन् । प्र। चुमः तिरसे । दीर्घम् । आयुः ॥ २४ ॥ परां देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु। कृयैषा पुछतीं वा ज़या विंशते पतिम् ॥ २५ ॥ परी । धेहि । शुमुल्यम् । अत्रऽभ्युः । वि । भज । वर्छ । कृत्या । एषा । पत्ऽवती । भूत्वा । आ । जया । विशते । पतिंम् ॥ २५ ॥ नीललोहितं भवति कृत्यातिज्यते एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥ २६ ॥ नीललोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते । । 8c E तन्वं १सं. We with A D x + B S v De Os, २ So we with all our authorities. Im V1. 1, 6. Shymph has त्रिदि', not विवि°. In Rigveda the form is जिवे, but fron Shyapn on Rig. 70, 10 it appears the regular form i५ जिर्षि, and जिनि a corruption. ३ Pई अश्रुतम् । ४ B °र्वेषु . । = =