पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३• ° ३.] ५०४ त्रयोदशं काण्द्रम् । परेि । अस्य । महिमा । पृथिवीम् । समुद्रम् । उयोतेि । विभ्राजन् । परि । याम्। २७७ सर्वम्। सुमेऽपश्यन् । सुऽविदनैः। यजैघः। दम्। पृणोतु । यत् । अदम् । प्रधामि ॥ ४५ ॥ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायुतीमुषासम् । यत्वा इव प्र व्यामुजिहनाः प्र भानवः सिस्रते नाकमच्छे॥ ४६ ॥ (११) अयोंधि । अग्निः । सम्पूर्धा । जनानाम् । प्रतेि । धेनुम्ऽईब । आऽयतीम् । उपंसम्। यद्वsईव । प्र। व्याम्। उऽजिहांनाः । प्र। भानवः सिस्रते। नाकम् । अच्छे ॥ ४६ ॥(११) द्वितीयेयाके प्रथमं स्रक्तम् ॥ इति द्वितीयोनुवाकः । रोहितदेयताकम् एतत् सूक्तम् । तेहितः कश्चिद् देव उञ्चत्सूर्यरूपः सूर्यस्य गेहितगमको यः प्रधानोश्वस्तधूपेण य) कर ल्पितः । तस्य परमा नैं रूपं क्षयोदशश्चतुर्दशपञ्चदशषोडशसप्तदशाष्टादशैकोनविंशेषु मत्रेषु द्रष्टव्यम् । सांप्रद रिंकास्तु एवं विनियुञ्जन्ति । तद्यथा ।। आभिचारिके कर्मणि ‘‘य इमे द्यावापृथिवी ” इयनुत्राश्चन पाशम् प भृशति विधानेन ॥ तथा तत्रैन कर्मभिr अनेनानुवाकंग रक्तशालिक्षीरीदनं संपात्याभिगम देंख्याय ददाति । तस्मिन्नेत्र कर्मणि अनेनानुवाकेन आभपात्रयोपरि द्वेध्याय हस्तप्रक्षालनं ददाति । तथा तस्मिन्नेव कर्मणि अनेनानुवाकेन वृषभं संपातवन्तं कृत्वा शभोरभिमुखं त्रिभुसती ॥ तथा उक्तः एव कर्मेणि अनेनानुवाकेन शत्रुप्रतिकृतिं भूमौं ठूल पश्चाद् अनेः स्थाणी चर्चा तस्या मूर्त्त संपातान् आनयति । यस्मिन् षडुवः पशु” [६] दशून् उदवान् प्रहरति उत्तेन विधानेन । यो अनादो अश्रपति: ” [७] इथंच उदकम् अभिमत्र्य द्वेष्यं मनसा चाध्ययनाचामति । तद् दक्तं कौशिकेन । ‘समिद्धो अ:ि { १३१. २८०-३२) य इमे द्यावापृथिवी [ १३. ३] अ८ | १५ ३ ] - (७षाशान् आदधाति । धदेपदे धाशान् वृश्चति । अधिपानया छीनन्. मंशुश्च मुनय भ्रष्टेभ्यति । अशिशिप क्षी रोदनादीनि त्रीणि । गहुँमावन्तरेणावलेखन स्थायी निबध्य इदशरात्रं संपातान् अभ्यतिमयति । षष्ठपदत्रयान् प्रति । ‘‘सप्तम्याचामति ” इति | फी" ६. ३] । य इमे द्यावापृथिवी जजान यो द्वात्रिं कृवा भुवनानि वस्त्रे । यस्मिन् क्षियनि प्रदिशः षडुवर्याः पतङ्गो अर्थ विचाकशीतिं तस्य देवस्य । कुखस्यैतदगो य एवं विद्वांसं ब्राह्मणं जिनार्ति उद् वैपय रोहित न क्षिणी हि ब्रह्मज्यस्य प्रतिं मुञ्च पाशन् ॥ १ ॥ यः ! इसे इति । द्यgथिवी इति । जजानं । यः । द्रार्थिम् । कृत्या । भुवनानि । यस्तै । १ P Max सुभ्। . १ P उपार्लम् । ३ The division in ; avakas wी 1 ¥ adopt in this and the following veracs is )based on A B B C D E K K R S v De c, P {



J. See R .