पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ अथवंहितायां अजां च रोहामृतं च रोह रोfतेन तुन्वैसं भृशस्व ॥ ३४ ॥ विधम् । त्र । रोह . । पृथिवीम् । य । है४ । राष्ट्रम् । च । रोडे । द्रविणम् । । रे । ऽताम् । । रोई । अधृतंम् । च । ह। रोर्हितेन । तन्वम् । सम् । स्पृशस्व ॥ ३४ ॥ ये वा राष्ट्रभूोभितो यन्ति सूर्यम् तेथे रोहितः संविदानो रुद्रं दधातु सुमनस्यमनः ॥ ३५ ॥ ये । दैवाः । राष्ट्र धूर्तः । अभितः । यन्ति । पर्यम् । तैः । ते । रोर्हितः । सम्प्रविद्वानः । राष्ट्रम् । वधरु । सुषुमनस्यमानः ॥ ३५ ॥ उत त्वां यज्ञा ब्रह्मपूत वहनयध्वगतो हर्यस्त्वा वहन्ति । तिरः समुदतिं रोचसेणैवम् ॥ ३६ ॥ उत् । तत्र । यक्षाः । श्रऽपूताः । यहन्ति । अध्वऽगतः। हयः । त्वा । वहन्ति । तिरः । समुद्रम् । अतिं । रोचसे । अर्णवम् ॥ ३६ ॥ रोहिते द्यावापृथिवी अधि श्रिते बंसुजितिं गोजितिं संधनाजिति । सुहखं यस्य जनिमानि सुन्न च वोचेयं ते नाभिंभुवंनस्याधिं भुज्मंनेि॥३७॥ रोहिते । द्यावापृथिवी इति । अचैि। श्रिते इति । वसुऽजिति । गोऽजति । संधनऽजितं । सहस्त्रम । यस्यं । जनिमानि । सप्त । च । वोचेयेम् । ते । नाभिम् । भुवनस्य । अद्धि । म मंजेिं ।। ३७ ।। यशा यसि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम यशाः पुंथिव्या अदित्या उप स्येहं भूयासं सवितेव चारैः ॥ ३४ ॥ यशाः । यासि । ऽद्रिर्शः । दिर्शः । च । यशाः । पशूनाम् । उत । चर्षणीनाम् । यशः पृथिव्याः । अदैित्याः । उपऽस्यै । अहम् । भूयासम्। सविता ऽइव । त्रहः ॥ ३८ ॥ अमुत्र सन्निह वेत्थेतः संस्तानि पश्यसि । इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥ ३९ ॥ अमुत्रे । सन् । इह । वेत्थ । इतः। सन् । तानि । पश्यसि । ३ तः । पश्यन्ति । रोचनम् । दिवि । सुर्यम् । विपःचितम् ॥ ३९ ॥ १ B B ( C D sc३ for १. 1e with A K K v De. २ A R S रोनसे अर्णवम्. ३ B D B R S C, P P = C मग्नमनि. We with C De ६