पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ अथर्वसंहितायां य एवं विदुषेद्वान्येभ्यो ददेद् वशाम् । दुर्गा तस्म अधिष्ठाने पृथिवी सहदेवता ॥ २३ ॥ यः । एवम् । चिदुपें । अदैवा । मअर्थे । अन्येभ्यैः। वदेत् । यशाम् । दुःऽगा । तयें । अधिऽस्थानें । पृथिवी । सुहृऽदैवता ॥ २३ ॥ दैवा वशामयान् यस्सिन्नग्ने अजायत तामेतां विद्यान्नरदः सह देवैरुदजत ॥ २४ ॥ देवाः । यशाम् । अयाचन् । यस्मिन् । अग्रे । अजायत । ताम् । एताम् । विद्यात् । भरदः । सह । देवैः । उत् । आजत ॥ २४ ॥ अनपत्यमल्पंपरौ वशा कृणोति पूर्तषम् ब्राह्मणैश्च याचितामथैनां निमियायतें ॥ २५ ॥ अनपत्यम् । अल्पेऽपशुम् । दशा । कृष्णोति । पुरुषम् । ऋाहणैः । च । शार्चिताम् । अर्थे । एनाम् । निऽप्रिययातें ॥ २५ ॥ अग्नीषोमाभ्यां कर्माय मित्राय वरुणाय च । तेभ्यो याचन्ति ब्राह्मणस्तेधा पुंश्चतेर्ददत ॥ २६ ॥ अग्नीषोमभ्याम् । कामय । मित्रार्थे । यसृणाय । च । तेश्यैः । यावन्ति । प्राणाः । तेषं । आ । वृश्चते । अर्ददत् ॥ २६ ॥ याबंदस्य गोपतिनपुंगृणुयादृचः स्वयम् । चरेदस्य तावद् गोषु नास्यं श्रुत्वा गृहे वसेत् ॥ २७ ॥ यायेत् । अस्याः । गो ऽपैतिः । न। उपऽशृणुयात् । अर्चः । स्व्यम् । चरेद् । अस्य । तवंम् । गोधु । न । अस्य । श्रुत्या । गृहे । वसेत् ॥ २७ ( . - - ~= = =

=

= =

== १ A B + D 9 c» शिंदु”. We with c x + R S v De. २ All our Bhilhite arthrities lang°ध्यदवहुशाम्. P ^ J Crत् . Rv °भ्योऽऽददृशम्. Our १५० tion is necessary. ३ D ५ clhanged to विंद्यभावःP P नारदः । . V« with A B B C D E K k R S c& J C>. ४ P यातिताम् ।. ५ R $ ०णस्लेष्वा. ६ A K c B B P { / वंशेत्. We with D K K 3 v De c& CP.