पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ ५ अथर्वसंहितायां वशादानस्य प्रकारस्तु " ददामीति वशम् उदपात्रेण संपतवता संप्रोक्ष्याभिमयाभिनिगयो दद्यः दाना यमनः ” ३:ीत कौशिके | % , ७] दशनः ।। ददामीत्येव ब्रूयादी चैनामभूत्सत वशां ब्रह्मभ्यो याचंद्यस्तत् प्रजावदप्यवत् ॥ १ ॥ ददमि । इति । एव । ब्रूयात् । अङ । च । एनाम् । अभुत । वशाम् । ऊहाऽर्थाः । याचंत्ऽभ्यः । तत् । प्रज्ञाऽर्घत् । अर्पस्यऽवत् ॥ १ ॥ जा स वि कींणीते पाशुभिश्चोपं दस्यति । य आर्षेयेभ्यो याचंद्यो देवानां गां न दित्सति ॥ २ ॥ प्रऽजय । सः । वि ीणीते । पशुभिः । ऽ । उर्ष । दुस्यति । यः। आर्षेयेभ्यः । याचेऽभ्यः । देवानाम् । गाम् । न । दित्सति ॥ २ ॥ कूटयस्य सं शीर्यन्ते श्लोणयां काटमर्दति बण्डय दह्यन्ते गृहाः काणयां दीयते स्वम् ॥ ३ ॥ कूष्टर्या । अम्य । सम् । शीर्यन्ते । लोणची । काटम् । अर्हति । बण्डय । दन्ते । गहरः । काण। दीयते । स्वम् ॥ ३ ॥ विलोहितो ऽधिष्ठानच्छक्तो विन्दति गोपतिम् तथा वशयः संविधं दुरझा ढूर्वोच्यसे ॥ ४ ॥ विलोहितः । अधिऽस्थानात् । शक्झः । विन्दते । गोऽतिम् । aथां । वशाद्याः । सम्प्रवैिद्यम् । दुरदश्ना । हि । उच्यते ॥ ४ ॥ पदो`स्या अधिष्ठान विलिन्दुर्नाम विन्दति अनाम्नातं सं शर्यन्ते या मुखेनोपजिघ्रति ॥ ५ ॥ गदः । अस्याः । अधिऽस्थानात् । विऽग्लिन्डैः । नाम । विन्दति । अनभनात् । सम् । शीर्यन्ते । याः । मुखेन । उपजिघ्रति ॥ ५ ॥ यो अस्याः कणोंवास्कनया स देवेषु वृञ्जते । लक्षमं कुर्य इति मन्यते कनयः कृणुते स्वम् ॥ ६ ॥ १ Bादनु. : A K ॐ ह्य8. हैंv J१ठ्य से. c sc» झाच्य8. D D ओ१च्यसें.E ३च्यसँ. R ऋच्यसै ! B भनान्सं. ४ B यक्ष्में. -