पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. सू° ३. ४९३ खाद काण्डम् । २३५ न किल्बिषमश्र नाधारो अस्ति न यन्मित्रैः सममंमान एति । अनूनं पात्रं निहितं न एतत् युक्तारै पकः पुनरा विंशाति ॥ ४८ ॥ न । किलिंवेषम् । अत्रं । न । आऽधारः । अस्ति । न । यस् । मनेः । सम्ऽअसमानः । एति । अर्जुनम् । एउंम् । निऽहितम्। नः । एतत् । पक्तारम् । पकः । पुनं । आ । विंशाति ॥४८ ॥ मियं प्रियाणां कृणवा तमस्ते यंन्तु यतमे द्विषन्ति धेनुर्नङ्गान् वयोवय आयदैव पौरुषेयमपं मृत्यु नंदन्तु ॥ ४९ ॥ प्रियम् । प्रियाणम् । कळघम ! तमंः । ते । यन्तु । यतमे । द्विषन्ति । धेनुः । अनवान् । वयैःऽवयः । आऽयत् । एव । पर्युपेयम् । अयं । मृत्युम् । नुदन्तु ॥ ५९ ॥ समुन्नय बिंदुज्यो ओषधीः सचते यश्च सिन्धून अन्यं य यावन्तो देवा दिव्यतर्पन्ति हिरण्यं ज्योतिः पचतो बभूव ॥ ५० ॥ सम्। अग्नयः । विंटुः । अन्यः । अन्यम् । यः । ओषधीः । सन्त । यः । च । सिन्धून । याईन्तः । देवाः । दित्रि । आऽतर्पन्ति ( हिरण्यम् । ज्योतिः। पञ्चतः। यमुंब ॥५२ (१ १ ) एष चंचां पुरुषं सं बभूवानंझाः सर्वे पशवो ये अन्ये । क्षत्रेणात्मानं परिं धापययोमोतं वासो मुखंमोदनस्य ॥ ५१ ॥ एषा । त्वचम् । पुर्जेये । सम् । बभूव । अनेनाः । सवें । पशर्यः। ये । अन्ये । क्षत्रेण । आत्मानम् । परि । थापयाथः । अमाऽउतम् । वासः । मुखीम् । ओदन ॥ ५१ ॥ यदेशेषु वद् यत् समित्यां यद्दा व अनृतं वितकार्या । समानं तन्तुमभि संवसनौ तस्मिन्सर्वे शर्मलं सादयथः ॥ ५२ ॥ यत् । अझर्छ । वदः । यत् । सम्ऽभ्याम् । यत् । सा । वदः । अनृतम् । वित्तऽकाम्या । समानम् । तन्तुंम । अभि । समऽवसनौ । तस्मिन् ? सर्घम् । शर्मलम्। सादाथः ॥ ५२ ॥ १ D संनमंमान. B B सनम्मान . E सममन. C संममंमान. We with A C K K S v De P P = C , २ B B c- निहितं. ३ हैं किल्बिषम् ।. ४ P कृण्यम् ।. ५ A B B D B R S v C< *ct विदु°. rw with c K PJ . D विदु' langd to विदु'. ६ A * सर्वोते. ५ Dः परेषां ८cirect vett to ए. ८ 5 वचr. ९ RE, यद्दपु१० ३°स्यां ११ 3 सादयेथाः