पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ५१ ९१.] ४७९ एकादशं काष्ठम् । १९ पितामहाः । पितरः । प्रऽजा। उपऽजा । अहम्। पक्ता। पछऽदशः । ते । अस्मि ॥ १९ ॥ हे ओदन सुकृतस्य पुण्यस्य फलभूते , लोके स्वर्गादौ महता अधिकेन महिम्ना माहात्म्येन उरूः विस्तीर्णः सहस्त्रपृष्ठः सहस्रावयषः सन प्रथस्व । विस्तीर्णा भव । अस्मदीयाः ४ उपलट्टणम् पितरः पितामहाः । एतत् हैं । पितृपितामहाद्यः सप्तपुरुधा हे ओदन त्वया । तथा मजा पुत्रदुहितृरूपा उपजा तत्पुत्रादिरूपा * एतदपि उप लक्षणम् & । अनमराः पुत्राद्याः सप्तपुरुषास्वया मीयन्ते । एतदुभ यापेक्षया पकं ब्रह्मदनस्य गता अहं ते तव पञ्चदशः पञ्चदशसंख्यापू रकः अस्मि भवामि । मदनुष्ठितेन अनेन यज्ञेन एते सर्वे प्रीयन्ता इत्यर्थः । दशमी । सहस्रपृष्ठः शतधरो अक्षितो ब्रह्मौदुनो देव्यनैः स्वर्गः । अमूस्त आ दधामि प्रजया रेषेवैनानबलिहुरायं मृडतान्मत्वं में व ॥ २० । ( २ ) सहस्रऽपृष्ठः। शतऽर्धारः। अतिः ।प्रलऽओदनः ।देवऽयानः। स्वःऽग:! अमून् । ते । आ । दुधामि । ऽजय | रेषीय। एमान् । बलेऽहोरयं । मडतात् । मह्यम् । एव ॥ २० ॥ (५) सहस्रपृष्ठः सहस्रशरीरः शतधारः शतसंख्याकाभिराभिरमृतमयीभि क्तः अक्षितः अक्षीयमाणः । भुज्यमानोषि क्षयम् , अप्रमुखान्नित्यर्थः । देवयानः देवान् इन्द्रादीन् यान्ति गच्छन्ति पुण्यकृत अनेनेति देव यग्नः । देवत्वमाप्तिसाधनभूत इत्यर्थः । तथा स्वगैः फलभूतं स्वर्गं प्रति भत्तरङ्गसाधनवान तदामकोयम् इत्यर्थः । हे यजमान त्वया क्रियमा णोयं ब्रह्मौदनः एतसंज्ञकः सवयज्ञः । उक्तगुणविशिष्टो भवतीत्यर्थः १ s, * \४. cv पव. २ y K रेधायै * W . i A B C D & R S K E c. P by C.


+-+ * % +

१ १०

1 S' अस्मदीयान पितरः.