पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३.सू° ३] ४९३ आदर्श काण्डम् । २३१ असंम्:प्ताः । आऽद्यमानाः स लि । । युऽत्रणः । सम् । । आपुः । चतः । - चिऽत्वम् ॥ २८ ॥ उद्योधनयुभि वल्गन्ति तृप्ताः फेनमस्यन्ति बहुलांद्वी बिन्दून् योधैव दृष्ट्वा पतिमृवियायैतैस्तण्डुलैर्भवता समपः ॥ २९ ॥ उत् । यन्ति । अभि। चुल्गन्ति । ताः । फेनंम् । अस्यन्ति । बहुलान् । च। बिन्दून्र । योऽइव । ष्ट्रा । पतिंम् । ऋत्वियाय । एतैः । तण्डुलैः। भत । सम् । आपः ॥ २९ ॥ उत्थापय सीदतो बुभ एनानङ्गिरामान्नमभि सं सृञ्चन्ताम । अमसि पात्रैरुकं यदैतन्मितास्तण्डुलाः प्रदिशो यदृसाः ॥ ३० ॥() उत् । स्थापय । सीदतः । बुझे । एनान् । अत्ऽभिः। आत्मानम् । अभि । सम् । स्पृशन्ताम् । अगसि । पार्श्वः। उकम् । यत्। एतत् । मिताः। तण्डुलाः।gऽदिर्शाः । यहैिं। इमाः ॥३०॥(१०) प्र यच्छ परौ वरया हरौषमहिंसन्त ओषधीर्दान्तु पर्दैन यासां सोमः परेिं राज्यं” बभूवामैन्युता नो वीरुधो भवन्तु ॥ ३१ ॥ प्र । यच्छ । ऍम । त्वरयं । थाअr । हर । ओषम् । अहिंसन्तः । ओर्थधीः । दान्तु । पर्छन् । यासम् । सोमैः । परि । राज्यम् । वभूव । अमन्युताः । नः। वीरुधः । भवन्तु = ३१ ॥ नवै बर्हिणेनायं स्तृणीत मिंयं हृदश्चक्षुषो वर्वरत । तस्मिन् देवाः सह दैवीविंशनिवासं माझीनवृतुभिर्नुिषी ॥ ३२ ॥ नर्घम् । यदैि: । अदनायं । स्तृणीत । प्रियम् । हृदः । चक्षुपः । घलुगु । अस्तु । तमिन। देवः । सह । दैर्घः । निशन्तु । इमम । प्र। अनंतु । ऋतु ऽभैिः । निऽसी ॥ ३२ ॥ १ A }} our authorities hav ०: मृत्थिययै९ (except C w॥ K vlticl1 has 'ऋत्वियाय एतैस्त), the Madka-authorities •ding ऋवियाय । एतैः .. R lave change the mailing to °भूयिण्यै९ (ऋत्विया या एतैः kc.). The countr with या ऋघिय सा योमेघ theight not incorrect appears in'eflie, and the receding is opposed to all ०, is it 'sary I a}} te passages which are yet. •en f; ऋत्विय 10ay correctly be interate १uivalent to maithana' (see X1 R. K. 183, 3. TS. 2. 1. :). २ K त्खय, who, howevu", १६ में १९ ४ /'tioti. ३ K k v De परिराज्’. We with A B C D E R 5c , p *J C. anthoritics Yel प्रिां. ५ PJ अभंतु । ४ All our We with P p. {{11, } , (~"; }