पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३• सू९३]४९३ वदशं काण्डम् । २२९ विश्वव्यंचा चूतद्रेष्ठो भविष्यनसयनिलैकमुथै यात्रेतम् । वर्धवृद्धमुपं यच्छ शूषं तुषं पलानीषु तद् वैिनक्तु ॥ १९ ॥ विश्वऽर्यचाः । घृतऽर्गुष्ठः। भविष्यन् । सऽयनिः । लोकम् । उपें । ग्राहेि । एतम् | वर्षेऽर्जुद्धम् । उपं । यच्छ । शूर्पम् । तुर्यम् । पला छन्। अt । तत् । विना ॥ १ १५. त्रयो लोकाः संभिता ब्राह्मणेन द्यौरेवासौ पृथिव्Qन्तरिक्षम् । अंगून गंभीवन्वारभेथामा प्ययंन्तां पुनश पंन्तु शूर्पर ) २९ अयंः ( । ऽ । ऽ } ऑसं ? पू° । लोफrः सभऽर्मिताः । ब्राहणेन १ में अंशम् । ः । अत्र आरंभैशम्। आ यायन्भ। पुनः । । १ । } पृथूपाणि पशूनामेकरूपो भवसि सं समृद्धं । वहथ। एतां त्वचं लोहिनीं तां नुदस्व ग्राघ शुम्भाति मलूग वत्रां ॥२१॥ ईव पृथक् । रूपाणिं । यहुऽऽ । पशूनाम् । कऽरूः । भवसि । सम् । समऽद्य । एताम् । स्वचम्। लोहिनीम्। ताम्। नुद्घ । ग्राव। शुभानि । मलगsईव । तत्र ॥ २१ ॥ पृथिवीं त्वां पृथिव्यामा वेशयामि तनूः संमानी विकृता त एषा । यद्यद् द्युतं लिखितमर्पणेन तेन मा सुश्रोत्रंह्मणापि तद् वपामि ॥२२१ पृथिवीम् । त्वा । पृथिव्याम् । अF । चेशयामि ? तनूः । समानं । ३sठूt । ने ! एषः । यत्ऽयत् । घृतम् । लिखितम् । अर्पणेन । तेनं । सौ । सुश्रोः त्रणा अपें । न म् । बधामि ॥ २२ ॥ ॥ जनित्रीव प्रतेि हयसि सूनृ सं व दधामि पृथिवीं धृथिव्या । उख कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनार्तिषक्ता ॥ २३ ॥ जनित्रीsइव । प्रतेि । हर्यासि । सूनुम् । सम् । या । दुधामि । पृथिवीम्। पृथिव्या । उखा । कुम्भी । वेद्यम् । मा । व्यथिष्ठाः । यश आयुधैः । अrथेन । अतिऽसक्त ॥ २३ ॥ अग्निः पचन् रक्षतु वा पुरस्तादिन्द्रों रक्षतु दक्षिणतो मुरुवन् । २ x क. 'कमपं. २ X जप्पिद्दीिनकृ. A R P V.०मपतद्धि. We wh Bo D & Sw CP, ३ A Bc D E K a s De C& °सै पृथि°. P. असौ । . We with k P CP v. → A G G R D४ २ fo १. We with B n x sy ce. ५ A B C D E K R. c . °भीत्वा । अम्या '. W with x 3 v De६ X प्ययतो. ७ PCP मा ।. ८ A K K उपा.