पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ यचे यद्यग्निः क्रव्याद् यदि वा व्याधं इमं गोष्ठं प्रविवेशान्यकाः । तं माषज्यं कृत्वा न हिंणोमि दूरं स गच्छावसुषदोर्फीन ॥ ४ ॥ यदीि । अग्निः । क्रव्यऽअत् । यदीि । वा । व्यथंः । इमम् । गोऽस्थम् । प्रऽविवेशी । अ निम्नोकाः । तम् । भाषेऽआज्यम् । कृत्वा । प्र । हिणोमि । दुरम्। सः । गच्छतु । अध्सुऽसदः । अपि । अनेन ॥ ४ ॥ यत् च खां डाः भेचकर्मन्यना परुषे मते । सुकल्पंमरे तत् त्वया पुनस्वोद्दीपयामसि ॥ ५ ॥ यत् । त्वा दे क्रुद्धः । प्रष्टवकः । मन्युन । पुरुषे । मृते । सृऽकल्पम् । अग्ने । तत् । त्वर्या । पुनः । रन । उत् । द्वीपयामसि ॥ ५ ॥ पुनंस्वादिन्या रुद्रा वसवः पुनन्दा वसुनीतिरने पुनस्ला ब्रह्मणस्पतिरार्धाद् दीर्घायुत्वायं शतशरदाय ॥ ६ ॥ पुनः । त्वा । आदित्याः । रुद्राः । वसवः । पुनः । ऋ । वङऽनीतिः । अग्ने । पुनः । त्वा । ब्रह्मणः । पर्तिः । आ। अधात् । दीर्घायुऽत्वाय । तऽशरथ ॥ ६ ॥ यो अमिः क्रव्यात् प्रविवेशं नो गृहमिमं पश्यन्नितरं जातवेंदसम् । परमे सधये ॥ ७ ॥ यः । अग्निः ! क्रव्यऽअत् । प्रऽचिवेशं । नः । गृहम् । इमम् । पश्यंन् । इतरम् । जा. तऽर्वेदसम् तम् । हरामि । पितृऽयक्षयं । दूरम् । सः । घर्मम् । इन्धाम् । परमे । सधऽस्यै ॥ ७ ॥ क्रव्यादमेिं न हिणोमि दूरं युमज्ञो गच्छतु रिमव्हः इहयमितरो जातवेदा द्देवो देवेभ्यो हव्यं वहतु गजानन ॥ ९ ॥ ऋव्यऽअर्हम् । अग्निम् । प्र । हिणोमि । दूरम् । यमपुरीतः । गच्छतु । विप्रऽवहः । इह । अयम् । इतैरः। जातऽर्वेदः । दैवः । देवेभ्यः । हूव्यम् । वदतु । प्रजानन् ॥ ८ ॥ अव्याहृममिभिषितो हरामि जनन् हृहन्तं वर्गेण मृत्युम् । १st all ot authorities. See Ry. २ X D E C< °षद. ३ All our * [ SS. omit- याईम्. But it is to be undlerstood as usual, as verses 8 and 10 begim with it. But th(! :et that K v omit it shows that tle tradition of this Veda is derivod fron s, and if not strictly oral a५ it should always be. Plough the Ma8. omit reted word the riters ao not. तं हरामि पितृयज्ञार्य दूरं स पुर्मभिन्धां