पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ यस्यम् । आर्षः । परिऽराः । समानीः । अहोरात्रे इति । अर्जेऽमदम् । ईन्ति । सा । नः । भूमिः । भूरिंऽधारा। पर्यः " दुहाम् । अथो इति । उक्षतु । वर्चसा ॥ ९ ॥ याश्विनावमिंमानां विष्णुर्यस्य विचक्रमे इन्द्र यां चक्र आत्मनैनमित्रां शचीपतिः । सा नो भूमिर्वि सृजतां माता पुत्रायं मे पयः ॥ १० ॥ याम्। अश्विनौ । असैिमाताम् । विष्णुः । यस्यम् । विश्च क्रमे । इन्द्रेः। याम् । चते । आत्मनें । नामित्रम् । शंचीऽपतैिः । सा । नः । भूमिः । वि । सृजताम् । माता । पुत्रायं । १ । पर्यः ॥ १० ॥ ( १) गिरयस्ते पर्वता हिमवन्तोर्ण्यं ते पृथिवि स्योनमंस्तु ब्भं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्तम् । अजीतोहतो अक्षतोयष्ठां पृथिवीमहम ॥ ११ ॥ गिरथंः । ते । पर्वताः । हिमवन्तः । अरण्यम् । ते । पृथिघि । स्योनम् । अस्तु । यभुम् । कृष्णाम् । रोहिंम्। विश्वसँपाम् । ध्रुवाम् । भूमिंम्। पृथिवीम् । इदंयुताम् । अर्जतः । अर्हतः । अश्नतः । अधि। अस्थाम्। पृथिवीम् । अहम् ॥ ११ ॥ यत् ते मध्ये पृथिवि यच् नभ्यं यास्तु ऊर्जस्तुन्ः संबभूवुः । तासुं नो धेभि नः पवस्व माता भूभिः पुत्रो अहं टैथिव्याः । पर्जन्यः पिता स उ नः पिपर्तु ॥ १२ ॥ यत् । ते । मथुम् । पृथिवि । यत् । च । नभ्यंम् । याः । ते । ऊर्जः । तन्वः । सुम्ऽथभूवुः। इतरुं । नः । श्रेहि । अभि । नः । पयस्व। सातः । भूभिः । पुत्रः । अहम् । पृथिव्याः । पर्जन्यः । पिता । सः । ॐ इति । न । पिपर्तु ॥ १२. ॥ यस्य वेदिं परिगृहन्ति भम्यां यस्य यज्ञे तन्वते विश्वकर्माणः यस्य मीयन्ते स्वर्वः पृथिव्यामूर्वाः शुका आह्वन्याः पुरस्तात् । सा नो भूभिर्वर्धयद् वर्धमानां ॥ १३ ॥ १ P K R C- P P C शेत्री ’, ६ ]] or artiorities readभूमेर्वर्धयद्भृगुन, the /rt -authoritview lividing वर्धयत् । तथैभना । . Tib artwwtion ) already = att: by }} my १ १visly :::{! y.