पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ अथर्वसंहिताभाष्ये यदि प्रेमुरित्येका पूर्वम् [ ५. ४. ६] आम्नाता । सा तत्रैव व्याख्याता । नवमी ॥ कुख्यादनुवर्तयन् मृत्युना च पुरोहितम् त्रिर्षे मेहि सेना जयमित्रान् प्र पद्यस्व ॥ १८ ॥ व्य्ऽअद । अनुऽवर्तयन् । मृयुनां । च । पुरःऽर्हितम् । त्रिऽसंथे । प्र। इहि । सेनया । जयं । अमित्रन । प्र। पद्यस्व ॥ १४ ॥ [हे त्रिपं एतत्संज्ञक देव] पुरोहितम् पुरस्तात् स्थितं शत्रु क्रव्यादा । क्रव्यम् आममांसम् अति भक्षयतीति क्रव्यात् । तेन अनुवर्तयन् अनु गमयन् । मृत्युना मारकेण देवेन [च] अनुगमयन् । सेनया आत्मीयया प्रेहि प्रगच्छ । गत्वा च अमित्रान् शङ्न्, जय तदर्थं प्र पद्यस्व शत्रुमध्यं प्रविश । ५ पद गतौ । दिवादित्वात् श्यन् प्रत्ययः ॐ ॥ दशमी । त्रियं तमं वसुमिन् परि बारय । पृषदाज्यमणुहानां मामीषं मोचि कश्चन ॥ १९ ॥ त्रिऽसँधे । तमसा । त्वम् । अमित्रान् । परि। वारय । पृषदाज्यऽऽनुक्तानाम् । मा । अमीषम्। मोचि । कः । चन ॥ १९ ॥ हे त्रिषे एतत्संज्ञक देव त्वं तमसा मायामयेन अन्धकारेण अमि त्रन् शतृन् परि वारय परिवृतान परिवेष्टितान् कुरु । पृषदाज्यमणुतानाम् दधिमिश्रम् आज्यं पृषदाज्यम् कर्मणि विहि । तद् अस्मिन् होम्यत्वेन तम् । तेन हूयमानेन मर्दानां प्रकर्षेण क्षिप्तानाम् अमीषां शत्रुणां म ध्ये कश्चन एकोऽपि मा मोचि मुक्को मा भूत् । सर्वास्तमसा प्रवृत्य मारयत्यथे; } शितिपदी सं पंताचमित्राणाम्मूः सिंचः। १ B श्रदं , ५B पुषज्यं । We wit}} Ac D K KB B R ईy es. २ X v शु चेः , |y wi: A B B C D E K R $ p { C> ce. b